विद् (रहना) धातु के रूप – Vid Ke Dhatu Roop – संस्कृत

Vid Dhatu

विद् धातु (रहना, to exist): विद् धातु उभयपदी दिवादिगण धातु शब्द है। अतः Vid Dhatu के Dhatu Roop की तरह विद् जैसे सभी उभयपदी दिवादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में विद् धातु रूप का अति महत्व है।

विद् धातु का गण (Conjugation): दिवादिगण चतुर्थ गण – Fourth Conjugation

विद् का अर्थ: विद् का अर्थ रहना, to exist होता है।

विद् के धातु रूप (Dhatu Roop of Vid) – परस्मैपदी

परस्मैपदी विद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में विद् धातु रूप (Vid Dhatu Roop) नीचे दिये गये हैं। विद् के धातु रूप में “न्द” की जगह “द्य” का भी प्रयोग कर सकते हैं।

1. लट् लकार विद् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविन्दतिविन्दतःविन्दन्ति
मध्यम पुरुषविन्दसिविन्दथःविन्दथ
उत्तम पुरुषविन्दामिविन्दावःविन्दामः

2. लिट् लकार विद् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविवेदविविदतुःविविदुः
मध्यम पुरुषविवेदिथविविदथुःविविद
उत्तम पुरुषविवेदविविदिवविविदिम

3. लुट् लकार विद् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवेदिष्यति/वेत्तावेदिष्यतः/वेत्तारौवेदिष्यन्ति/वेत्तारः
मध्यम पुरुषवेदिष्यसि/वेत्तासिवेदिष्यथः/वेत्तास्थःवेदिष्यथ/वेत्तास्थ
उत्तम पुरुषवेदिष्यामि/वेत्तास्मिवेदिष्यावः/वेत्तास्वःवेदिष्यामः/वेत्तास्मः

4. लृट् लकार विद् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवेत्स्यतिवेत्स्यतःवेत्स्यन्ति
मध्यम पुरुषवेत्स्यसिवेत्स्यथःवेत्स्यथ
उत्तम पुरुषवेत्स्यामिवेत्स्यावःवेत्स्यामः

5. लोट् लकार विद् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविन्दतु/विन्दतात्विन्दताम्विन्दन्तु
मध्यम पुरुषविन्द/विन्दतात्विन्दतम्विन्दत
उत्तम पुरुषविन्दानिविन्दावविन्दाम

6. लङ् लकार विद् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअविन्दत्अविन्दताम्अविन्दन्
मध्यम पुरुषअविन्दःअविन्दतम्अविन्दत
उत्तम पुरुषअविन्दम्अविन्दावअविन्दाम

7. विधिलिङ् लकार विद् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविन्देत्विन्देताम्विन्देयुः
मध्यम पुरुषविन्देःविन्देतम्विन्देत
उत्तम पुरुषविन्देयम्विन्देवविन्देम

8. आशीर्लिङ् लकार विद् धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविद्यात्विद्यास्ताम्विद्यासुः
मध्यम पुरुषविद्याःविद्यास्तम्विद्यास्त
उत्तम पुरुषविद्यासम्विद्यास्वविद्यास्म

9. लुङ् लकार विद् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअविदत्अविदताम्अविदन्
मध्यम पुरुषअविदःअविदतम्अविदत
उत्तम पुरुषअविदम्अविदावअविदाम

10. लृङ् लकार विद् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवेत्स्यत्/अवेदिष्यत्अवेत्स्यताम्/अवेदिष्यताम्अवेत्स्यन्/अवेदिष्यन्
मध्यम पुरुषअवेत्स्यः/अवेदिष्यःअवेत्स्यतम्/अवेदिष्यतम्अवेत्स्यत/अवेदिष्यत
उत्तम पुरुषअवेत्स्यम्/अवेदिष्यम्अवेत्स्याव/अवेदिष्यावअवेत्स्याम/अवेदिष्याम

विद् के धातु रूप (Dhatu Roop of Vid) – आत्मनेपदी

आत्मनेपदी विद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में विद् धातु रूप (Vid Dhatu Roop) नीचे दिये गये हैं। विद् के धातु रूप में “न्द” की जगह “द्य” का भी प्रयोग कर सकते हैं।

1. लट् लकार विद् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविन्दतेविन्देतेविन्दन्ते
मध्यम पुरुषविन्दसेविन्देथेविन्दध्वे
उत्तम पुरुषविन्देविन्दावहेविन्दामहे

2. लिट् लकार विद् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविविदेविविदातेविविदिरे
मध्यम पुरुषविविदिषेविविदाथेविविदिध्वे
उत्तम पुरुषविविदेविविदिवहेविविदिमहे

3. लुट् लकार विद् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवेदिष्यते/वेत्तावेदिष्येते/वेत्तारौवेदिष्यन्ते/वेत्तारः
मध्यम पुरुषवेदिष्यसे/वेत्तासेवेदिष्येथे/वेत्तासाथेवेदिष्यध्वे/वेत्ताध्वे
उत्तम पुरुषवेदिष्ये/वेत्ताहेवेदिष्यावहे/वेत्तास्वहेवेदिष्यामहे/वेत्तास्महे

4. लृट् लकार विद् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवेत्स्यतेवेत्स्येतेवेत्स्यन्ते
मध्यम पुरुषवेत्स्यसेवेत्स्येथेवेत्स्यध्वे
उत्तम पुरुषवेत्स्येवेत्स्यावहेवेत्स्यामहे

5. लोट् लकार विद् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविन्दताम्/वेदिषीष्टविन्देताम्/वेदिषीयास्ताम्विन्दताम्
मध्यम पुरुषविन्दस्व/वेदिषीष्टाःविन्देथाम्/वेदिषीयास्थाम्विन्दध्वम्/वेदिषीरन्
उत्तम पुरुषविन्दै/वेदिषीयविन्दावहै/वेदिषीवहिविन्दामहै/वेदिषीमहि/वेदिषीध्वम्

6. लङ् लकार विद् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअविन्दतअविन्देताम्अविन्दन्त
मध्यम पुरुषअविन्दथाःअविन्देथाम्अविन्दध्वम्
उत्तम पुरुषअविन्देअविन्दावहिअविन्दामहि

7. विधिलिङ् लकार विद् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषविन्देत्/विन्देतविन्देयाताम्विन्देरन्
मध्यम पुरुषविन्देथाःविन्देयाथाम्विन्देध्वम्
उत्तम पुरुषविन्देयविन्देवहिविन्देमहि

8. आशीर्लिङ् लकार विद् धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवित्सीष्टवित्सीयास्ताम्वित्सीरन्
मध्यम पुरुषवित्सीष्ठाःवित्सीयास्थाम्वित्सीध्वम्
उत्तम पुरुषवित्सीयवित्सीवहिवित्सीमहि

9. लुङ् लकार विद् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवेदिष्ट/अवित्तअवेदिषाताम्/अवित्साताम्अवेदिषत/अवित्सत
मध्यम पुरुषअवेदिष्टाः/अवित्थाःअवेदिषाथाम्/अवित्साथाम्अवेदिढ्वम्/अविध्वम्
उत्तम पुरुषअवेदिषि/अवित्सिअवेदिष्वहि/अवित्स्वहिअवेदिष्महि/अवित्स्महि

10. लृङ् लकार विद् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवेत्स्यत/अवेदिष्यतअवेत्स्येताम्/अवेदिष्येताम्अवेत्स्यन्त/अवेदिष्यन्त
मध्यम पुरुषअवेत्स्यथाः/अवेदिष्यथाःअवेत्स्येथाम्/अवेदिष्यथाम्अवेत्स्यध्वम्/अवेदिष्यध्वम्
उत्तम पुरुषअवेत्स्ये/अवेदिष्येअवेत्स्यावहि/अवेदिष्यावहिअवेत्स्यामहि/अवेदिष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।