स्पृश (छूना) धातु के रूप – Sprash Ke Dhatu Roop – संस्कृत

Sprash Dhatu

स्पृश धातु (छूना, to touch): स्पृश धातु तुदादिगण धातु शब्द है। अतः Sprash Dhatu के Dhatu Roop की तरह स्पृश जैसे सभी तुदादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में स्पृश धातु रूप का अति महत्व है।

स्पृश धातु का गण (Conjugation): तुदादिगण, षष्ठं गण – Sixth Conjugation

स्पृश का अर्थ: स्पृश का अर्थ छूना, to touch होता है।

स्पृश के धातु रूप (Dhatu Roop of Sprash) – परस्मैपदी

स्पृश धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में स्पृश धातु रूप (Sprash Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार स्पृश धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्पृशति स्पृशतः स्पृशन्ति
मध्यम पुरुष स्पृशसि स्पृशथः स्पृशथ
उत्तम पुरुष स्पृशामि स्पृशावः स्पृशामः

2. लिट् लकार स्पृश धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पस्पर्श पस्पृशतुः पस्पृशुः
मध्यम पुरुष पस्पर्शिथ पस्पृशथुः पस्पृश
उत्तम पुरुष पस्पर्श पस्पृशिव पस्पृशिम

3. लुट् लकार स्पृश धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्प्रष्टा/स्पर्ष्टा स्प्रष्टारौ/स्पर्ष्टारौ स्प्रष्टारः/स्पर्ष्टारः
मध्यम पुरुष स्प्रष्टासि/स्पर्ष्टासि स्प्रष्टास्थः/स्पर्ष्टास्थः स्प्रष्टास्थ/स्पर्ष्टास्थ
उत्तम पुरुष स्प्रष्टास्मि/स्पर्ष्टास्मि स्प्रष्टास्वः/स्पर्ष्टास्वः स्प्रष्टास्मः/स्पर्ष्टास्मः

4. लृट् लकार स्पृश धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्प्रक्ष्यति/स्पर्क्ष्यति स्प्रक्ष्यतः/स्पर्क्ष्यतः स्प्रक्ष्यन्ति/स्पर्क्ष्यन्ति
मध्यम पुरुष स्प्रक्ष्यसि/स्पर्क्ष्यसि स्प्रक्ष्यथः/स्पर्क्ष्यथः स्प्रक्ष्यथ/स्पर्क्ष्यथ
उत्तम पुरुष स्प्रक्ष्यामि/स्पर्क्ष्यामि स्प्रक्ष्यावः/स्पर्क्ष्यावः स्प्रक्ष्यामः/स्पर्क्ष्यामः

5. लोट् लकार स्पृश धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्पृशतात्/स्पृशतु स्पृशताम् स्पृशन्तु
मध्यम पुरुष स्पृश/स्पृशतात् स्पृशतम् स्पृशत
उत्तम पुरुष स्पृशानि स्पृशाव स्पृशाम

6. लङ् लकार स्पृश धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्पृशत् अस्पृशताम् अस्पृशन्
मध्यम पुरुष अस्पृशः अस्पृशतम् अस्पृशत
उत्तम पुरुष अस्पृशम् अस्पृशाव अस्पृशाम

7. विधिलिङ् लकार स्पृश धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्पृशेत् स्पृशेताम् स्पृशेयुः
मध्यम पुरुष स्पृशेः स्पृशेतम् स्पृशेत
उत्तम पुरुष स्पृशेयम् स्पृशेव स्पृशेम

8. आशीर्लिङ् लकार स्पृश धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्पृश्यात् स्पृश्यास्ताम् स्पृश्यासुः
मध्यम पुरुष स्पृश्याः स्पृश्यास्तम् स्पृश्यास्त
उत्तम पुरुष स्पृश्यासम् स्पृश्याव स्पृश्याम

9. लुङ् लकार स्पृश धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्पार्क्षीत्/अस्पृक्षत्/अस्प्राक्षीत् अस्पार्ष्टाम्/अस्पृक्षताम्/अस्प्राष्टाम् अस्पार्क्षुः/अस्पृक्षन्/अस्प्राक्षुः
मध्यम पुरुष अस्पार्क्षीः/अस्पृक्षः/अस्प्राक्षीः अस्पार्ष्टम्/अस्पृक्षतम्/अस्प्राष्टम् अस्पार्ष्ट/अस्पृक्ष/अस्प्राष्ट
उत्तम पुरुष अस्पार्क्षम्/अस्पृक्षम्/अस्प्राषम् अस्पार्क्ष्व/अस्पृक्षाव/अस्प्राष्व अस्पार्क्ष्म/अस्पृक्षाम/अस्प्राष्म

10. लृङ् लकार स्पृश धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्पर्क्ष्यत्/अस्प्रक्ष्यत् अस्पर्क्ष्यताम्/अस्प्रक्ष्यताम् अस्पर्क्ष्यन्/अस्प्रक्ष्यन्
मध्यम पुरुष अस्पर्क्ष्यः/अस्प्रक्ष्यः अस्पर्क्ष्यतम्/अस्प्रक्ष्यतम् अस्पर्क्ष्यत/अस्प्रक्ष्यत
उत्तम पुरुष अस्पर्क्ष्यम्/अस्प्रक्ष्यम् अस्पर्क्ष्याव/अस्प्रक्ष्याव अस्पर्क्ष्याम/अस्प्रक्ष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।