सिव् (सिलना) धातु के रूप – Siv Ke Dhatu Roop – संस्कृत

Siv Dhatu

सिव् धातु (सिलाई करना, सीना, to sew): सिव् धातु दिवादिगण धातु शब्द है। अतः Siv Dhatu के Dhatu Roop की तरह सिव् जैसे सभी दिवादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में सिव् धातु रूप का अति महत्व है।

सिव् धातु का गण (Conjugation): दिवादिगण चतुर्थ गण – Fourth Conjugation

सिव् का अर्थ: सिव् का अर्थ सिलाई करना, सीना, to sew होता है।

सिव् के धातु रूप (Dhatu Roop of Siv) – परस्मैपदी

सिव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में सिव् धातु रूप (Siv Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार सिव् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसीव्यतिसीव्यतःसीव्यन्ति
मध्यम पुरुषसीव्यसिसीव्यथःसीव्यथ
उत्तम पुरुषसीव्यामिसीव्यावःसीव्यामः

2. लिट् लकार सिव् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसिसेवसिसिवतुःसिसिवुः
मध्यम पुरुषसिसेविथसिसिवथुःसिसिव
उत्तम पुरुषसिसेवसिसिविवसिसिविम

3. लुट् लकार सिव् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसेवितासेवितारौसेवितारः
मध्यम पुरुषसेवितासिसेवितास्थःसेवितास्थ
उत्तम पुरुषसेवितास्मिसेवितास्वःसेवितास्मः

4. लृट् लकार सिव् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसेविष्यतिसेविष्यतःसेविष्यन्ति
मध्यम पुरुषसेविष्यसिसेविष्यथःसेविष्यथ
उत्तम पुरुषसेविष्यामिसेविष्यावःसेविष्यामः

5. लोट् लकार सिव् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसीव्यतु/सीव्यतात्सीव्यताम्सीव्यन्तु
मध्यम पुरुषसीव्य/सीव्यतात्सीव्यतम्सीव्यत
उत्तम पुरुषसीव्यानिसीव्यावसीव्याम

6. लङ् लकार सिव् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसीव्यत्असीव्यताम्असीव्यन्
मध्यम पुरुषअसीव्यःअसीव्यतम्असीव्यत
उत्तम पुरुषअसीव्यम्असीव्यावअसीव्याम

7. विधिलिङ् लकार सिव् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसीव्येत्सीव्येताम्सीव्येयुः
मध्यम पुरुषसीव्येःसीव्येतम्सीव्येत
उत्तम पुरुषसीव्येयम्सीव्येवसीव्येम

8. आशीर्लिङ् लकार सिव् धातु – आशीर्वाद सेना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषसीव्यात्सीव्यास्ताम्सीव्यासुः
मध्यम पुरुषसीव्याःसीव्यास्तम्सीव्यास्त
उत्तम पुरुषसीव्यासम्सीव्यास्वसीव्यास्म

9. लुङ् लकार सिव् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसेवीत्असेविष्टाम्असेविषुः
मध्यम पुरुषअसेवीःअसेविष्टम्असेविष्ट
उत्तम पुरुषअसेविषम्असेविष्वअसेविष्म

10. लृङ् लकार सिव् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअसेविष्यत्असेविष्यताम्असेविष्यन्
मध्यम पुरुषअसेविष्यःअसेविष्यतम्असेविष्यत
उत्तम पुरुषअसेविष्यम्असेविष्यावअसेविष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।