शम् (शान्त होना) धातु के रूप – Sham Ke Dhatu Roop – संस्कृत

Sham Dhatu

शम् धातु (शान्त होना, to be calm, to stop): शम् धातु दिवादिगण धातु शब्द है। अतः Sham Dhatu के Dhatu Roop की तरह शम् जैसे सभी दिवादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में शम् धातु रूप का अति महत्व है।

शम् धातु का गण (Conjugation): दिवादिगण चतुर्थ गण – Fourth Conjugation

शम् का अर्थ: शम् का अर्थ शान्त होना, to be calm, to stop होता है।

शम् के धातु रूप (Dhatu Roop of Sham) – परस्मैपदी

शम् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में शम् धातु रूप (Sham Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार शम् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषशाम्यतिशाम्यतःशाम्यन्ति
मध्यम पुरुषशाम्यसिशाम्यथःशाम्यथ
उत्तम पुरुषशाम्यामिशाम्यावःशाम्यामः

2. लिट् लकार शम् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषशशामशेमतुःशेमुः
मध्यम पुरुषशेमिथशेमथुःशेम
उत्तम पुरुषशशम/शशामशेमिवशेमिम

3. लुट् लकार शम् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषशमिताशमितारौशमितारः
मध्यम पुरुषशमितासिशमितास्थःशमितास्थ
उत्तम पुरुषशमितास्मिशमितास्वःशमितास्मः

4. लृट् लकार शम् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषशमिष्यतिशमिष्यतःशमिष्यन्ति
मध्यम पुरुषशमिष्यसिशमिष्यथःशमिष्यथ
उत्तम पुरुषशमिष्यामिशमिष्यावःशमिष्यामः

5. लोट् लकार शम् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषशाम्यतु/शाम्यतात्शाम्यताम्शाम्यन्तु
मध्यम पुरुषशाम्य/शाम्यतात्शाम्यतम्शाम्यत
उत्तम पुरुषशाम्यानिशाम्यावशाम्याम

6. लङ् लकार शम् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअशाम्यत्अशाम्यताम्अशाम्यन्
मध्यम पुरुषअशाम्यःअशाम्यतम्अशाम्यत
उत्तम पुरुषअशाम्यम्अशाम्यावअशाम्याम

7. विधिलिङ् लकार शम् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषशाम्येत्शाम्येताम्शाम्येयुः
मध्यम पुरुषशाम्येःशाम्येतम्शाम्येत
उत्तम पुरुषशाम्येयम्शाम्येवशाम्येम

8. आशीर्लिङ् लकार शम् धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषशम्यात्शम्यास्ताम्शम्यासुः
मध्यम पुरुषशम्याःशम्यास्तम्शम्यास्त
उत्तम पुरुषशम्यासम्शम्यास्वशम्यास्म

9. लुङ् लकार शम् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअशमत्अशमताम्अशमन्
मध्यम पुरुषअशमःअमशतम्अशमत
उत्तम पुरुषअशमम्अशमावअशमाम

10. लृङ् लकार शम् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअशमिष्यत्/अशमिष्यःअशमिष्यताम्अशमिष्यन्
मध्यम पुरुषअशमिष्यम्अशमिष्यतम्अशमिष्यत
उत्तम पुरुषअशमिष्यम्अशमिष्यावअशमिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।