शम् (शान्त होना) धातु के रूप – Sham Ke Dhatu Roop – संस्कृत

Sham Dhatu

शम् धातु (शान्त होना, to be calm, to stop): शम् धातु दिवादिगण धातु शब्द है। अतः Sham Dhatu के Dhatu Roop की तरह शम् जैसे सभी दिवादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में शम् धातु रूप का अति महत्व है।

शम् धातु का गण (Conjugation): दिवादिगण चतुर्थ गण – Fourth Conjugation

शम् का अर्थ: शम् का अर्थ शान्त होना, to be calm, to stop होता है।

शम् के धातु रूप (Dhatu Roop of Sham) – परस्मैपदी

शम् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में शम् धातु रूप (Sham Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार शम् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शाम्यति शाम्यतः शाम्यन्ति
मध्यम पुरुष शाम्यसि शाम्यथः शाम्यथ
उत्तम पुरुष शाम्यामि शाम्यावः शाम्यामः

2. लिट् लकार शम् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शशाम शेमतुः शेमुः
मध्यम पुरुष शेमिथ शेमथुः शेम
उत्तम पुरुष शशम/शशाम शेमिव शेमिम

3. लुट् लकार शम् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शमिता शमितारौ शमितारः
मध्यम पुरुष शमितासि शमितास्थः शमितास्थ
उत्तम पुरुष शमितास्मि शमितास्वः शमितास्मः

4. लृट् लकार शम् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शमिष्यति शमिष्यतः शमिष्यन्ति
मध्यम पुरुष शमिष्यसि शमिष्यथः शमिष्यथ
उत्तम पुरुष शमिष्यामि शमिष्यावः शमिष्यामः

5. लोट् लकार शम् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शाम्यतु/शाम्यतात् शाम्यताम् शाम्यन्तु
मध्यम पुरुष शाम्य/शाम्यतात् शाम्यतम् शाम्यत
उत्तम पुरुष शाम्यानि शाम्याव शाम्याम

6. लङ् लकार शम् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अशाम्यत् अशाम्यताम् अशाम्यन्
मध्यम पुरुष अशाम्यः अशाम्यतम् अशाम्यत
उत्तम पुरुष अशाम्यम् अशाम्याव अशाम्याम

7. विधिलिङ् लकार शम् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शाम्येत् शाम्येताम् शाम्येयुः
मध्यम पुरुष शाम्येः शाम्येतम् शाम्येत
उत्तम पुरुष शाम्येयम् शाम्येव शाम्येम

8. आशीर्लिङ् लकार शम् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष शम्यात् शम्यास्ताम् शम्यासुः
मध्यम पुरुष शम्याः शम्यास्तम् शम्यास्त
उत्तम पुरुष शम्यासम् शम्यास्व शम्यास्म

9. लुङ् लकार शम् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अशमत् अशमताम् अशमन्
मध्यम पुरुष अशमः अमशतम् अशमत
उत्तम पुरुष अशमम् अशमाव अशमाम

10. लृङ् लकार शम् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अशमिष्यत्/अशमिष्यः अशमिष्यताम् अशमिष्यन्
मध्यम पुरुष अशमिष्यम् अशमिष्यतम् अशमिष्यत
उत्तम पुरुष अशमिष्यम् अशमिष्याव अशमिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।