संस्कृत के पर्यायवाची शब्द – Paryayvachi Shabd in Sanskrit

संस्कृत पर्यायवाची शब्द

किसी शब्द के लिए प्रयोग किए गए समानार्थक शब्दों को पर्यायवाची शब्द कहते हैं। यद्यपि पर्यायवाची शब्द समानार्थी होते हैं परंतु भाव में एक-दूसरे से थोड़े अलग होते हैं। अर्थात जिन शब्दों के भावार्थ में समानता हो, उन्हें पर्यायवाची शब्द कहते है।

हिन्दी व्याकरण की तरह ही संस्कृत व्याकरण में पर्यायवाची होते हैं। ये पर्यायवाची शब्द सभी बोर्ड परीक्षाओ और अन्य हिन्दी के पाठ्यक्रम सहित TGT, PGT, UGC -NET/JRF, CTET, UPTET, DSSSB, GIC and Degree College Lecturer, M.A., B.Ed. and Ph.D आदि प्रवेश परीक्षाओं में पूछे जाते है।

Paryayvachi Shabd (Synonyms Words) पर्यायवाची शब्द-
Paryayvachi in Sanskrit

संस्कृत के पर्यायवाची शब्द

# संस्कृत शब्द पर्यायवाची
1. स्वर्गः नाकः, सुरलोकः, देवलोकः, त्रिदशालयः
2. देवता अमरः, निर्जरः, देवः, सुरः आदित्यः
3. असुरः दैत्यः, दनुजः, दून्द्रारिः, दानवः, राक्षसः
4. ब्रह्मा आत्मभूः, सुरज्येष्ठः, पितामहः, हिरण्यगर्भः
5. विष्णु नारायणः, दामोदरः, गोविन्दः, गरुड़ध्वजः
6. कामदेवः मदनः, मन्मथः, मारः, प्रद्युम्नः, कन्दर्पः।
7. लक्ष्मी पद्मालया, पद्मा, कमला, श्री, हरिप्रिया
8. गरुडः ताः, वैनतेयः, खगेश्वरः, नागान्तकः
9. शिवः शम्भु, पशुपतिः, महेश्वरः, शंकरः, चन्द्रशेखरः।
10. पार्वती उमा, कात्यायनी, गौरी, हैमवती, शिवा, भवानी ।
11. गणेशः विनायकः, गणाधिपः, एकदन्तः, लम्बोदरः, गजान
12. इन्द्रः मरुत्वान्, मधवा, पुरन्दरः, वासवः, सुरपतिः
13. नारदः तुम्बुरू, भरतः, देवलः, देवर्षिः
14. अमृत पीयूषम्, सुधा, अमिय
15. अग्नि वैश्वानरः, वह्निः, धनञ्जयः, जातवेदा, पावकः ।
16. यमराजः धर्मराजः, परेतराट्, कृतान्तः, शमनः, कालः।
17. वायुः गन्धवाहः, अनिलः, समीरः, मारुतः, समीरण
18. शीघ्रम् त्वरितम्, क्षिप्रम्, द्रुतम्, सत्वरं, चपलम् ।
19. लगातार सतत, अनारत, अश्रान्त, अविरत, अनवरत
20. कुबेरः यक्षराट्, धनदः, किन्नरेशः, नरवाहनः श्रीदः
21. आकाश व्योम, पुस्कर, अम्बर, गगन, अनन्त
22. दिशा दिक्, ककुप, काष्ठा, आशा, हरित् ।
23. मेघः वारिवाहः, बलाहकः, धाराधरः, जलधरः, घनः
24. विद्युत् शम्पा, ऐरावती, क्षणप्रभा, तडित्, चञ्चला
25. चन्द्रमा हिमांशु, चन्द्रः, विधुः, सुधांशु, मृगाः, शशधरः।
26. चाँदनी चन्द्रिका, ज्योत्स्ना, कौमुदी
27. नक्षत्र ऋक्षम्, भं, तारा, तारका, उडु
28. सूर्यः सूरः, आदित्यः, प्रभाकरः, भानु, सविता
29. किरण रश्मि, करः, उम्र, घृणि, मरीचि
30. काल समयः, दिष्टः, अनेहा ।
31. दिवसः घस्रः, दिनम्, अहन्, वासरः
32. रात शर्बरी, निशा, रात्रि, क्षणदा, विभावरी, रजनी
33. पाप पङ्कः, पाप्मा, किल्विषः, कल्मषः, अंहस्, दुष्कृतम्
34. पुण्य धर्मम्, श्रेयम्, सुकृतम्, वृषः।
35. हर्ष प्रीति, प्रमदः, प्रमोदः, आमोदः, शातम्, सरल
36. कल्याण श्वस, श्रेयस, शिव, भद्र, मङ्गल, भव्यम्, कान
37. भाग्य दैवमा, दिष्टम्, भागधेयम्, नियति, विधिम
35. प्राणी चेतन, जन्मी, जन्तुः, जन्युः, शरीरी
39. मन चित्त, चैत, हृदय, स्वान्त, मानस, मनस्
40. बुद्धि मनीषा, धी, प्रज्ञा, मति, प्रेक्षा, चेतना
41. संदेह विचिकित्सा, संशय, द्वापरः
42. स्वीकारना प्रतिज्ञानम्, नियम, आश्रव, अङ्गीकारः
13. मोक्ष मुक्ति, कैवल्य, निर्वाण, अपवर्गः
44. काला रंग कृष्णः, नीलः, असितः, श्यामः, श्यामलः, मेचकः
45. सरस्वती वाणी, ब्राह्मी, भारती, भाषा, गी, वाक्
46. बोली व्याहारः, उक्ति, लपित, भाषित, वचन, वचस
47. समाचारः वार्ता, प्रवृत्ति, वृत्तान्तः, उदन्तः
18. निन्दा अवर्ण, आक्षेप, निवद, परीवाद, उपक्रोशः।
49. शब्द निनादः ध्वनिः, ध्वानः, रवः, निर्घोषः
50. नृत्य नटन, नाट्य, लास्य, नर्तन ।
51. अपमान अनादरः, परिभव, रीठा, अवमानना, अवज्ञा, अवहेलन
52. लज्जा मन्दाक्ष, त्रपा, व्रीडा, ही
53. क्रोध कोपः, अमर्षः, रोषः, प्रतिधा।
54. इच्छा काङ्क्षा, स्पृहा, ईहा, वाच्छा, लिप्सा, मनोरथः।
55. कपट व्याज, दम्भ, उपधि, कैतवम्, निकृति
56. खेल कौतूहल, कौतुक, कुतुक, कुतूहलम्
57. निद्रा शयन, स्वाप, स्वप्न, संवेशः ।
58. स्वभाव संसिद्धि, प्रकृति, स्वभावः, निसर्गः
59. उत्सव क्षणः, उद्धर्षः, महः, उद्धवः
60. विवर कुहर, शुषिर, बिल, छिद्र, रन्ध्र, वपा
61. साँप सर्पः, भुजंगः, अहिः, विषधरः, चक्री, व्याल
62. नरक नारकः, निरयः, दुर्गति
63. समुद्र सिंधु, पारावारः, रत्नाकरः, सागरः ।
64. पानी वारि, सलिल, जलम्, पय, जीवन, उदक, तोय ।
65. मछली झष, मीन, मत्स्य, अंडज, विसार, शकुली
66. नदी तटिनी, शैवालिनी, निम्नगा, आपगा, सरिता
67. गंगा विष्णुपदी, जहुनुतनया, भागीरथी, त्रिपथगा
68. यमुना कालिन्दी, सूर्यतनया, शमनस्वसा
69. नर्मदा रेवा, सोमोद्भवा, मेकलकन्यका
70. कमल राजीव, पुष्कर, सरसीरुह, अरविन्द, जलज

Know about definition of paryayvachi shabd in sanskrit and hindi. Also Watch list of hindi paryayvachi shabd with many examples. What is Paryayvachi Shabd Synonyms in hindi, Samanarthi Shabd? पर्यायवाची शब्द ki paribhasha Kya Hai?

कुछ अन्य पर्यायवाची शब्द

# शब्द पर्यायवाची
1. अस्ति अर्हति, विद्यते, वर्तते
2. तावत्तु तत्
3. ब्राह्मणः विप्रः
4. नॄ नरः, जनः
5. निरामयाः स्वस्थाः
6. आहारः भोजनम्
7. नृपतिः राजा, भूपतिः, महीपतिः, नृपः
8. विलोक्य प्रेक्ष्य, वीक्ष्य, दृष्ट्वा, अवलोक्य, निरीक्ष्य, अवेक्ष्य
9. न्यग्रोदः वटः
10. कुटुम्बम् कुलीनः
11. नीचैः अधः
12. उवाच अवदत्
13. अधीत्य पठित्वा
14. उपेत्य समीपम् गत्वा, उपसृत्य
15. अचिरम् आशु, सपदि, झटिति, सत्वरम्, क्षिप्रम्, त्वरितम्, शीघ्रम्
16. याति गच्छति
17. गृहीतः सङ्कलितः
18. सकाशम् समीपम्
19. भुजंगः अहिः, सर्पः
20. पयोदः वारिदः, मेघः, धनः
21. जलम् आपः, वारि, तोयम्, पयम्
22. विहाय त्यक्त्व
23. समाः वर्षाण
24. अग्निः ज्योतिः
25. पीडम् दुखम्, कष्ठम्, रुजम्
26. घर्मः आतपः
27. भूमौ क्षितौ
28. वर्णानाम् स्पष्टता अक्षरव्यक्तिः
29. पादम् चतुर्थांशम्
30. सहपाठिभिः सब्रह्मचारिभिः
31. पाचकः सूदः, सूपकारः
32. निवासम् कुरु सन्निधिम् क्रियात्
33. शुश्रूषा श्रोतुम् इच्छा
34. विचार्य चिन्तयित्वा
35. जिह्वा रसना
36. अन्येद्युः अन्यस्मिन् अहनि
37. अश्वशालाम् हयशालाम्
38. विचक्षणैः चतुरैः
39. प्रसन्नः मुदितः
40. बाल्यकालः शैशवः
41. कन्या बाला
42. निश्चित रूपेण हि, खलु, भि, नूनम्, ननु
43. मर्कटैः प्लवङ्गैः, कपिभिः, वानरैः
44. खगाः विहंगाः, पक्षिणः
45. अग्निना वह्निना
46. सरिता नदी
47. मा
48. जननी अम्बा, माता
49. धवलः शुभ्रः, श्वेतः
50. मुखम् वदनम्
51. वर्धताम् एधताम्
52. प्रथमः आदिमः
53. मेधा धी
54. तरुः वृक्षः, द्रुमम्, महीरुहः
55. हस्तः करः
56. शुकः कीरः
57. तव, त्वत् ते, तावक, त्वदीय
58. कुत्र क्व
59. वाक् वाणी
60. उहः पक्षे तर्कः
61. अपोहः विपक्षे तर्क
62. उपादेयम् ग्रहणीयम्
63. त्याज्यम् हेयम्
64. उद्यतः तत्परः
65. निरन्तरम् सततम्
66. पथ्यतरः श्रेयष्करः
67. पवित्रम् शुचिः
68. इह अत्र, अस्मिन् लोके
69. पण्डितः विद्वान्
70. अवधीरणा तिरष्कारः
71. निष्कलंकम् अनवद्यम्
72. जाड्यम् मूर्खत्वम्
73. जागर्ति जागरुकः
74. जन्तोः प्राणिनः
75. तरलम् चञ्चलम्
76. मानः दर्पः, गर्व
77. अनर्थ फलः अनिष्टकरः
78. दक्षः कुशलः, प्रवीणः, निपुणः
79. अनर्घम् अमूल्यम्
80. शल्यम् कण्टकम्
81. प्रच्छन्नं गुप्तम्
82. पथि मार्गे
83. रहसि एकान्ते
84. वाञ्छन् इच्छन्
85. कलहान्तानि हर्मयाणि
86. नृणाम् नराणाम्
87. अभीष्टानि इच्छितानि
88. आकर्ण्य श्रुत्वा
89. विरल न्यन
90. गात्रेषु अंगेषु
91. ज्ञात्वा विज्ञाय
92. कामये इच्छामि
93. उवाच अभाषत
94. चक्षुषा नेत्रेन
95. अमात्याः मन्त्रिण:
96. याच्ञा प्रार्थना
97. कार्पण्य कृपणत
98. ददौ अददात्, अयच्छत्
99. महीपाल: भूपति:
100. अथ तत:, भूय:
101. आगत: उपागत:
102. नि:सारलघो: तुच्छहीन:
103. निधनैकनिष्ठम् मृतम्, विनाशम्, निधनम्

जिन शब्दों के अर्थ में समानता होती है, उन्हें समानार्थक या पर्यायवाची शब्द कहते है। या किसी शब्द के लिए प्रयुक्त समानार्थक शब्दों को पर्यायवाची शब्द कहते हैं। यद्यपि पर्यायवाची शब्दों के अर्थ में समानता होती है, लेकिन प्रत्येक शब्द की अपनी विशेषता होती है और भाव में एक-दूसरे से किंचित भिन्न होते हैं।