रक्ष् (रक्षा करना) धातु के रूप – Raksh Ke Dhatu Roop – संस्कृत

Raksh Dhatu

रक्ष् धातु (रक्षा करना, to protect): रक्ष् धातु भ्वादिगणीय धातु शब्द है। अतः Raksh Dhatu के Dhatu Roop की तरह रक्ष् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

रक्ष् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

रक्ष् का अर्थ: रक्ष् का अर्थ रक्षा करना, to protect होता है।

रक्ष् के धातु रूप (Dhatu Roop of Raksh) – परस्मैपदी

रक्ष् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में रक्ष् धातु रूप (Raksh Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार रक्ष् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रक्षति रक्षतः रक्षन्ति
मध्यम पुरुष रक्षसि रक्षथः रक्षथ
उत्तम पुरुष रक्षामि रक्षावः रक्षामः

2. लिट् लकार रक्ष् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ररक्ष ररक्षतुः ररक्षुः
मध्यम पुरुष ररक्षिथ ररक्षथुः ररक्ष
उत्तम पुरुष ररक्ष ररक्षिव ररक्षिम

3. लुट् लकार रक्ष् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रक्षिता रक्षितारौ रक्षितारः
मध्यम पुरुष रक्षितासि रक्षितास्थः रक्षितास्थ
उत्तम पुरुष रक्षितास्मि रक्षितास्वः रक्षितास्मः

4. लृट् लकार रक्ष् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रक्षिष्यति रक्षिष्यतः रक्षिष्यन्ति
मध्यम पुरुष रक्षिष्यसि रक्षिष्यथः रक्षिष्यथ
उत्तम पुरुष रक्षिष्यामि रक्षिष्यावः रक्षिष्यामः

5. लोट् लकार रक्ष् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रक्षतात्/रक्षतु रक्षताम् रक्षन्तु
मध्यम पुरुष रक्ष/रक्षतात् रक्षतम् रक्षत
उत्तम पुरुष रक्षाणि रक्षाव रक्षाम

6. लङ् लकार रक्ष् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अरक्षत् अरक्षताम् अरक्षन्
मध्यम पुरुष अरक्षः अरक्षतम् अरक्षत
उत्तम पुरुष अरक्षम् अरक्षाव अरक्षाम

7. विधिलिङ् लकार रक्ष् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रक्षेत् रक्षेताम् रक्षेयुः
मध्यम पुरुष रक्षेः रक्षेतम् रक्षेत
उत्तम पुरुष रक्षेयम् रक्षेव रक्षेम

8. आशीर्लिङ् लकार रक्ष् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रक्ष्यात् रक्ष्यास्ताम् रक्ष्यासुः
मध्यम पुरुष रक्ष्याः रक्ष्यास्तम् रक्ष्यास्त
उत्तम पुरुष रक्ष्यासम् रक्ष्यास्व रक्ष्यास्म

9. लुङ् लकार रक्ष् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अरक्षीत् अरक्षिष्टाम् अरक्षिषुः
मध्यम पुरुष अरक्षीः अरक्षिष्टम् अरक्षिष्ट
उत्तम पुरुष अरक्षिषम् अरक्षिष्व अरक्षिष्म

10. लृङ् लकार रक्ष् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अरक्षिष्यत् अरक्षिष्यताम् अरक्षिष्यन्
मध्यम पुरुष अरक्षिष्यः अरक्षिष्यतम् अरक्षिष्यत
उत्तम पुरुष अरक्षिष्यम् अरक्षिष्याव अरक्षिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।