पा, पिव् धातु के रूप – Piv, Paa Dhatu Roop – संस्कृत

Piv/Paa Dhatu

पा/पिव् धातु (पीना, to drink): पा/पिव् धातु भ्वादिगणीय धातु शब्द है। अतः Piv/Paa Dhatu के Dhatu Roop की तरह पा/पिव् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

पा/पिव् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

पा/पिव् का अर्थ: पा/पिव् का अर्थ पीना, to drink होता है।

पा/पिव् के धातु रूप (Dhatu Roop of Piv/Paa) – परस्मैपदी

पा/पिव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में पा/पिव् धातु रूप (Piv/Paa Dhatu Roop) नीचे दिये गये हैं।

लट् लकार, पा/पिव् धातु – वर्तमान काल, Present Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पिवति पिवतः पिवन्ति
मध्यमपुरुषः पिवसि पिवथः पिवथ
उत्तमपुरुषः पिवामि पिवावः पिवामः

लिट् लकार, पा/पिव् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पपौ पपतुः पिप्युः
मध्यमपुरुषः पपिथ/पपाथ पपथुः पप
उत्तमपुरुषः पपौ पपिव पपिम

लृट् लकार, पा/पिव् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पास्यति पास्यतः पास्यन्ति
मध्यमपुरुषः पास्यसि पास्यथः पास्यथ
उत्तमपुरुषः पास्यामि पास्यावः पास्यामः

लोट् लकार, पा/पिव् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पिवतु/पिवतात् पिवताम् पिवन्तु
मध्यमपुरुषः पिव/पिवतात् पिवतम् पिवत
उत्तमपुरुषः पिवानि पिवाव पिवाम

लङ् लकार, पा/पिव् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अपिवत् अपिवताम् अपिवन्
मध्यमपुरुषः अपियः अपिवतम् अपिवत
उत्तमपुरुषः अपिवम् अपिवाव अपिवाम

विधिलिङ् लकार, पा/पिव् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पिवेत् पिवेताम् पिवेयुः
मध्यमपुरुषः पिवे: पिवेतम् पिवेत
उत्तमपुरुषः पिवेयम् पिवेव पिवेम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

कुछ प्रमुख Dhatu Roop के उदाहरण निम्नलिखित हैं:- अस् (अस्ति) धातु रूपभू (भव्) धातु रूपगम् धातु रूपपठ् धातु रूपदृश् धातु रूपपिव् धातु रूपपत् धातु रूपदा (ददाति) धातु रूपकृ (करना) धातु रूपलिख धातु रूपमिल धातु रूपनाम धातु रूपवद धातु रूपधाव धातु रूपहन धातु रूपहँस धातु रूपखाद धातु रूपरक्ष धातु रूप आदि कुछ महत्वपूर्ण धातु रूप हैं।