पिब् (पीना) धातु के रूप – Pib Ke Dhatu Roop – संस्कृत

Pib Dhatu

पिब् धातु (पीना, to drink): पिब् धातु भ्वादिगणीय धातु शब्द है। अतः Pib Dhatu के Dhatu Roop की तरह पिब् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

पिब् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

पिब् का अर्थ: पिब् का अर्थ पीना, to drink होता है।

पिब् के धातु रूप (Dhatu Roop of Pib) – परस्मैपदी

1. लट् लकार पिब् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपिबतिपिबतःपिबन्ति
मध्यम पुरुषपिबसिपिबथःपिबथ
उत्तम पुरुषपिबामिपिबावःपिबामः

2. लिट् लकार पिब् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचपिबचपिबतुःचपिबुः
मध्यम पुरुषचपिबिथचपिबथुःचपिब
उत्तम पुरुषचपिबचपिबिवचपिबिम

3. लुट् लकार पिब् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपिबितापिबितारौपिबितारः
मध्यम पुरुषपिबितासिपिबितास्थःपिबितास्थ
उत्तम पुरुषपिबितास्मिपिबितास्वःपिबितास्मः

4. लृट् लकार पिब् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपास्यतिपास्यतःपास्यन्ति
मध्यम पुरुषपास्यसिपास्यथःपास्यथ
उत्तम पुरुषपास्यामिपास्यावःपास्यामः

5. लोट् लकार पिब् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपिबतात्/पिबतुपिबताम्पिबन्तु
मध्यम पुरुषपिब/पिबतात्पिबतम्पिबत
उत्तम पुरुषपिबानिपिबावपिबाम

6. लङ् लकार पिब् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपिबत्अपिबताम्अपिबन्
मध्यम पुरुषअपिबःअपिबतम्अपिबत
उत्तम पुरुषअपिबम्अपिबावअपिबाम

7. विधिलिङ् लकार पिब् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपिबेत्पिबेताम्पिबेयुः
मध्यम पुरुषपिबेःपिबेतम्पिबेत
उत्तम पुरुषपिबेयम्पिबेवपिबेम

8. आशीर्लिङ् लकार पिब् धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपिब्यात्पिब्यास्ताम्पिब्यासुः
मध्यम पुरुषपिब्याःपिब्यास्तम्पिब्यास्त
उत्तम पुरुषपिब्यासम्पिब्यास्वपिब्यास्म

9. लुङ् लकार पिब् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपिबीत्अपिबिष्टाम्अपिबिषुः
मध्यम पुरुषअपिबीःअपिबिष्टम्अपिबिष्ट
उत्तम पुरुषअपिबिषम्अपिबिष्वअपिबिष्म

10. लृङ् लकार पिब् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपास्यत्अपास्यताम्अपास्यन्
मध्यम पुरुषअपास्यःअपास्यतम्अपास्यत
उत्तम पुरुषअपास्यम्अपास्यावअपास्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।