लभ् (प्राप्त करना) धातु के रूप – Labh Dhatu Roop – संस्कृत

Labh Dhatu

लभ् धातु (प्राप्त करना, to obtain): लभ् धातु भ्वादिगणीय धातु शब्द है। अतः Labh Dhatu के Dhatu Roop की तरह लभ् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

लभ् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

लभ् का अर्थ: लभ् का अर्थ प्राप्त करना, to obtain होता है।

लभ् के धातु रूप (Dhatu Roop of Labh) – आत्मनेपदी

लभ् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में लभ् धातु रूप (Labh Dhatu Roop) नीचे दिये गये हैं।

लट् लकार लभ् धातु (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लभते लभेते लभन्ते
मध्यमपुरुष लभसे लभेथे लभध्वे
उत्तमपुरुष लभे लभावहे लभामहे

लिट् लकार लभ् धातु (Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लेभे लेभाते लेभिरे
मध्यमपुरुष लेभिषे लेभाथे लेभिध्वे
उत्तमपुरुष लेभे लेभिवहे लेभिमहे

लुट् लकार लभ् धातु (First Future Tense or Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लब्धा लब्धारौ लब्धारः
मध्यमपुरुष लब्धासे लब्धासाथे लब्धाध्वे
उत्तमपुरुष लब्धाहे लब्धास्वहे लब्धास्महे

लृट् लकार लभ् धातु (भविष्यत्, Second Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लप्स्यते लप्स्येते लप्स्यन्ते
मध्यमपुरुष लप्स्यसे लप्स्येथे लप्स्यध्वे
उत्तमपुरुष लप्स्ये लप्स्यावहे लप्स्यामहे

लोट् लकार लभ् धातु (अनुज्ञा, Imperative Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लभताम् लभेताम् लभन्ताम्
मध्यमपुरुष लभस्व लभेथाम् लभध्वम्
उत्तमपुरुष लभै लभावहै लभामहै

लङ् लकार लभ् धातु (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष अलभत अलभेताम् अलभन्त
मध्यमपुरुष अलभथाः अलभेथाम् अलभध्वम्
उत्तमपुरुष अलभे अलभावहि अलभामहि

विधिलिङ् लकार लभ् धातु (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लभेत लभेयाताम् लभेरन्
मध्यमपुरुष लभेथाः लभेयाथाम् लभेध्वम्
उत्तमपुरुष लभेय लभेवहि लभेमहि

आशीर्लिङ् लकार लभ् धातु (आशीर्वाद देना, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लप्सीष्ट लप्सीयास्ताम् लप्सीरन्
मध्यमपुरुष लप्सीष्ठाः लप्सीयास्थाम् लप्सीध्वम्
उत्तमपुरुष लप्सीय लप्सीवहि लप्सीमहि

लुङ् लकार लभ् धातु (Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष अलब्ध अलप्साताम् अलप्सत
मध्यमपुरुष अलब्धाः अलप्साथाम् अलब्ध्वम्
उत्तमपुरुष अलप्सि अलप्स्वहि अलप्स्महि

लृङ् लकार लभ् धातु (हेतुहेतुमद्भूत, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष अलप्स्यत अलप्स्येताम् अलप्स्यन्त
मध्यमपुरुष अलप्स्यथाः अलप्स्येथाम् अलप्स्यध्वम्
उत्तमपुरुष अलप्स्ये अलप्स्यावहि अलप्स्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।