जागृ (जागना) धातु के रूप – Jagr Ke Dhatu Roop – संस्कृत

Jagr Dhatu

जागृ धातु (जागना, to wake): जागृ धातु अदादिगणीय धातु शब्द है। अतः Jagr Dhatu के Dhatu Roop की तरह जागृ जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

जागृ धातु का गण (Conjugation): अदादिगण (द्वितीय गण – Second Conjugation)

जागृ का अर्थ: जागृ का अर्थ जागना, to wake होता है।

जागृ के धातु रूप (Dhatu Roop of Jagr) – परस्मैपदी

जागृ धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में जागृ धातु रूप (Jagr Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार जागृ धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषजागर्त्तिजागृतःजाग्रति
मध्यम पुरुषजागर्षिजागृथःजागृथ
उत्तम पुरुषजागर्मिजागृवःजागृमः

2. लिट् लकार जागृ धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषजजागार/जजागरामास/जजागराम्बभूव/जजागरांचकारजजागरतुः/जजागरामासतुः/जजागरांचक्रतुः/जजागराम्बभूवतुःजजागरुः/जजागरामासुः/जजागरांचक्रुः/जजागराम्बभूवुः
मध्यम पुरुषजजागरिथ/जजागरामासिथ/जजागरांचकर्थ/जजागराम्बभूविथजजागरथुः/जजागरामासथुः/जजागरांचक्रथुः/जजागराम्बभूवथुःजजागर/जजागरामास/जजागरांचक्र/जजागराम्बभूव
उत्तम पुरुषजजागार/जजागर/जजागरामास/जजागरांचक्र/जजागराम्बभूवजजागरिव/जजागरामासिव/जजागरांचकृव/जजागराम्बभूविवजजागरिम/जजागरामासिम/जजागरांचकृम/जजागराम्बभूविम

3. लुट् लकार जागृ धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषजागरिताजागरितारौजागरितारः
मध्यम पुरुषजागरितासिजागरितास्थःजागरितास्थ
उत्तम पुरुषजागरितास्मिजागरितास्वःजागरितास्मः

4. लृट् लकार जागृ धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषजागरिष्यतिजागरिष्यतःजागरिष्यन्ति
मध्यम पुरुषजागरिष्यसिजागरिष्यथःजागरिष्यथ
उत्तम पुरुषजागरिष्यामिजागरिष्यावःजागरिष्यामः

5. लोट् लकार जागृ धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषजागृतात्/जागर्त्तुजागृताम्जाग्रतु
मध्यम पुरुषजागृतात्/जागृहिजागृतम्जागृत
उत्तम पुरुषजागराणिजागरावजागराम

6. लङ् लकार जागृ धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअजागःअजागृताम्अजागरुः
मध्यम पुरुषअजागःअजागृतम्अजागृत
उत्तम पुरुषअजागरम्अजागृवअजागृम

7. विधिलिङ् लकार जागृ धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषजागृयात्जागृयाताम्जागृयुः
मध्यम पुरुषजागृयाःजागृयातम्जागृयात
उत्तम पुरुषजागृयाम्जागृयावजागृयाम

8. आशीर्लिङ् लकार जागृ धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषजागर्यात्जागर्यास्ताम्जागर्यासुः
मध्यम पुरुषजागर्याःजागर्यास्तम्जागर्यास्त
उत्तम पुरुषजागर्यासम्जागर्यास्वजागर्यास्म

9. लुङ् लकार जागृ धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअजागरीत्अजागरिष्टाम्अजागरिषुः
मध्यम पुरुषअजागरीःअजीगरिष्टम्अजागरिष्ट
उत्तम पुरुषअजागरिषम्अजागरिष्वअजागरिष्म

10. लृङ् लकार जागृ धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअजागरिष्यत्अजागरिष्यताम्अजागरिष्यन्
मध्यम पुरुषअजागरिष्यःअजागरिष्यतम्अजगारिष्यत
उत्तम पुरुषअजागरिष्यम्अजागरिष्यावअजागरिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।