हन् (मारना) धातु के रूप – Han Ke Dhatu Roop – संस्कृत

Han Dhatu

हन् धातु (मारना, to kill): हन् धातु अदादिगणीय धातु शब्द है। अतः Han Dhatu के Dhatu Roop की तरह हन् जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

हन् धातु का गण (Conjugation): अदादिगण (द्वितीय गण – Second Conjugation)

हन् का अर्थ: हन् का अर्थ मारना, to kill होता है।

हन् के धातु रूप (Dhatu Roop of Han) – परस्मैपदी

हन् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में हन् धातु रूप (Han Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार हन् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हन्ति हतः घ्नन्ति
मध्यम पुरुष हंसि हथः हथ
उत्तम पुरुष हन्मि हन्वः हन्मः

2. लिट् लकार हन् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जघान जघ्नतुः जघ्नुः
मध्यम पुरुष जघनिथ/जघन्थ जघ्नथुः जघ्न
उत्तम पुरुष जघन/जघान जघ्निव जघ्निम

3. लुट् लकार हन् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हन्ता हन्तारौ हन्तारः
मध्यम पुरुष हन्तासि हन्तास्थः हन्तास्थ
उत्तम पुरुष हन्तास्मि हन्तास्वः हन्तास्मः

4. लृट् लकार हन् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हनिष्यति हनिष्यतः हनिष्यन्ति
मध्यम पुरुष हनिष्यसि हनिष्यथः हनिष्यथ
उत्तम पुरुष हनिष्यामि हनिष्यावः हनिष्यामः

5. लोट् लकार हन् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हन्तु/हतात् हताम् घ्नन्तु
मध्यम पुरुष हतात्/जहि हतम् हत
उत्तम पुरुष हनानि हनाव हनाम

6. लङ् लकार हन् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अहन् अहताम् अघ्नन्
मध्यम पुरुष अहन् अहतम् अहत
उत्तम पुरुष अहनम् अहन्व अहन्म

7. विधिलिङ् लकार हन् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हन्यात् हन्याताम् हन्युः
मध्यम पुरुष हन्याः हन्यातम् हन्यात
उत्तम पुरुष हन्याम् हन्याव हन्याम

8. आशीर्लिङ् लकार हन् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वध्यात् वध्यास्ताम् वध्यासुः
मध्यम पुरुष वध्याः वध्यास्तम् वध्यास्त
उत्तम पुरुष वध्यासम् वध्यास्व वध्यास्म

9. लुङ् लकार हन् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवधीत् अवधिष्टाम् अवधिषुः
मध्यम पुरुष अवधीः अवधिष्टम् अवधिष्ट
उत्तम पुरुष अवधिषम् अवधिष्व अवधिष्म

10. लृङ् लकार हन् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अहनिष्यत् अहनिष्यताम् अहनिष्यन्
मध्यम पुरुष अहनिष्यः अहनिष्यतम् अहनिष्यत
उत्तम पुरुष अहनिष्यम् अहनिष्याव अहनिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।