गम्/गच्छ धातु के रूप – Gachchh/Gam Ke Dhatu Roop in Sanskrit – पांच लकार

Gam, Gachchh Dhatu

गम् – गच्छ धातु (जाना, to go): गम् – गच्छ धातु भ्वादिगणीय धातु शब्द है। अतः Gam, Gachchh Dhatu के Dhatu Roop की तरह गम् – गच्छ जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

गम् – गच्छ धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

गम् – गच्छ का अर्थ: गम् – गच्छ का अर्थ जाना, to go होता है।

गम् – गच्छ के धातु रूप (Dhatu Roop of Gam, Gachchh) – परस्मैपदी

गम् – गच्छ धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में गम् – गच्छ धातु रूप (Gam, Gachchh Dhatu Roop) नीचे दिये गये हैं।

लट् लकार – वर्तमान काल, Present Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः गच्छति गच्छतः गच्छन्ति
मध्यमपुरुषः गच्छसि गच्छथः गच्छथ
उत्तमपुरुषः गच्छामि गच्छावः गच्छामः

लिट् लकार – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः जगाम जग्मतुः जग्मुः
मध्यमपुरुषः जगमिथ/जगन्थ जग्मथुः जगम
उत्तमपुरुषः जगम/जगाम जग्मिव जग्मिम

लुट् लकार – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः गन्ता गन्तारौ गन्तारः
मध्यमपुरुषः गन्तासि गन्तास्थः गन्तास्थ
उत्तमपुरुषः गन्तास्मि गन्तास्वः गन्तास्मः

लृट् लकार – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः गमिष्यति गमिष्यतः गमिष्यन्ति
मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
उत्तमपुरुषः गमिष्यामि गमिष्यावः गमिष्यामः

लोट् लकार – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः गच्छतु/गच्छतात् गच्छताम् गच्छन्तु
मध्यमपुरुषः गच्छ/गच्छतात् गच्छतम् गच्छत
उत्तमपुरुषः गच्छानि गच्छाव गच्छाम

लङ् लकार – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अगच्छत् अगच्छताम् अगच्छन्
मध्यमपुरुषः अगच्छः अगच्छतम् अगच्छत
उत्तमपुरुषः अगच्छम् अगच्छाव अगच्छाम

विधिलिङ् लकार – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः गच्छेत् गच्छेताम् गच्छेयुः
मध्यमपुरुषः गच्छेः गच्छेतम् गच्छेत
उत्तमपुरुषः गच्छेयम् गच्छेव गच्छेम

आशीर्लिङ् लकार – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः गम्यात् गम्यास्ताम् गम्यासुः
मध्यमपुरुषः गम्याः गम्यास्तम् गम्यास्त
उत्तमपुरुषः गम्यासम् गम्यास्व गम्यास्म

लुङ् लकार – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अगमत् अगमताम् अगमन्
मध्यमपुरुषः अगमः अगमतम् अगमत
उत्तमपुरुषः अगमम् अगमाव अगमाम

लृङ् लकार – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अगमिष्यत् अगमिष्यताम् अगमिष्यन्
मध्यमपुरुषः अगमिष्यः अगमिष्यतम् अगमिष्यत
उत्तमपुरुषः अगमिष्यम् अगमिष्याव अगमिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।