द्विष् (द्वेष करना) धातु के रूप – Dvish Ke Dhatu Roop – संस्कृत

Dvish Dhatu

द्विष् धातु (द्वेष करना, to hate): द्विष् धातु उभयपदी अदादिगणीय धातु शब्द है। अतः Dvish Dhatu के Dhatu Roop की तरह द्विष् जैसे सभी उभयपदी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में द्विष् धातु रूप का अति महत्व है।

द्विष् धातु का गण (Conjugation): अदादिगण द्वितीय गण – Second Conjugation)

द्विष् का अर्थ: द्विष् का अर्थ द्वेष करना, to hate होता है।

द्विष् के धातु रूप (Dhatu Roop of Dvish) – परस्मैपदी

परस्मैपदी द्विष् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में द्विष् धातु रूप (Dvish Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार द्विष् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्वेष्टि द्विष्टः द्विषन्ति
मध्यम पुरुष द्वेक्षि द्विष्टः द्विष्ट
उत्तम पुरुष द्वेष्मि द्विष्वः द्विष्मः

2. लिट् लकार द्विष् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दिद्वेष दिद्विषतुः दिद्विषुः
मध्यम पुरुष दिद्वेषिथ दिद्विषथुः दिद्विष
उत्तम पुरुष दिद्वेष दिद्विषिव दिद्विषिम

3. लुट् लकार द्विष् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्वेष्टा द्वेष्टारौ द्वेष्टारः
मध्यम पुरुष द्वेष्टासि द्वेष्टास्थः द्वेष्टास्थ
उत्तम पुरुष द्वेष्टास्मि द्वेष्टास्वः द्वेष्टास्मः

4. लृट् लकार द्विष् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्वेक्ष्यति द्वेक्ष्यतः द्वेक्ष्यन्ति
मध्यम पुरुष द्वेक्ष्यसि द्वेक्ष्यथः द्वेक्ष्यथ
उत्तम पुरुष द्वेक्ष्यामि द्वेक्ष्यावः द्वेक्ष्यामः

5. लोट् लकार द्विष् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्विष्टात्/द्वेष्टु द्विष्टाम् द्विषन्तु
मध्यम पुरुष द्विष्टात्/द्विड्ढि द्विष्टम् द्विष्ट
उत्तम पुरुष द्वेषाणि द्वेषाव द्वेषाम

6. लङ् लकार द्विष् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्वेड्/अद्वेट् अद्विष्टाम् अद्विषन्/अद्विषुः
मध्यम पुरुष अद्वेड्/अद्वेट् अद्विष्टम् अद्विष्ट
उत्तम पुरुष अद्वेषम् अद्विष्व अद्विष्म

7. विधिलिङ् लकार द्विष् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्विष्यात् द्विष्याताम् द्विष्युः
मध्यम पुरुष द्विष्याः द्विष्यातम् द्विष्यात
उत्तम पुरुष द्विष्यासम् द्विष्याव द्विष्याम

8. आशीर्लिङ् लकार द्विष् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्विष्यात् द्विष्यास्ताम् द्विष्यासुः
मध्यम पुरुष द्विष्याः द्विष्यास्तम् द्विष्यास्त
उत्तम पुरुष द्विष्यासम् द्विष्यास्व द्विष्यास्म

9. लुङ् लकार द्विष् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्विक्षत् अद्विक्षताम् अद्विक्षन्
मध्यम पुरुष अद्विक्षः अद्विक्षतम् अद्विक्षत
उत्तम पुरुष अद्विक्षम् अद्विक्षाव अद्विक्षाम

10. लृङ् लकार द्विष् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्वेक्ष्यत् अद्वेक्ष्येताम् अद्वेक्ष्यन्
मध्यम पुरुष अद्वेक्ष्यम्/अद्वेक्ष्यः अद्वेक्ष्यतम् अद्वेक्ष्यत
उत्तम पुरुष अद्वेक्ष्यम् अद्वेक्ष्याव अद्वेक्ष्याम

द्विष् के धातु रूप (Dhatu Roop of Dvish) – आत्मनेपदी

आत्मनेपदी द्विष् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में द्विष् धातु रूप (Dvish Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार द्विष् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्विष्टे द्विषाते द्विषते
मध्यम पुरुष द्विक्षे द्विषाथे द्विड्ढ्वे
उत्तम पुरुष द्विषे द्विष्वहे द्विष्महे

2. लिट् लकार द्विष् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दिद्विषे दिद्विषाते दिद्विषिरे
मध्यम पुरुष दिद्विषिषे दिद्विषाथे दिद्विषिध्वे
उत्तम पुरुष दिद्विषे दिद्विषिवहे दिद्विषिमहे

3. लुट् लकार द्विष् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्वेष्टा द्वेष्टारौ द्वेष्टारः
मध्यम पुरुष द्वेष्टासे द्वेष्टासाथे द्वेष्टाध्वे
उत्तम पुरुष द्वेष्टाहे द्वेष्टावहे द्वेष्टामहे

4. लृट् लकार द्विष् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्वेक्ष्यते द्वेक्ष्येते द्वेक्ष्यन्ते
मध्यम पुरुष द्वेक्ष्यसे द्वेक्ष्येथे द्वेक्ष्यध्वे
उत्तम पुरुष द्वेक्ष्ये द्वेक्ष्यावहे द्वेक्ष्यामहे

5. लोट् लकार द्विष् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्विष्टाम् द्विषाताम् द्विषताम्
मध्यम पुरुष द्विक्ष्व द्विषाथाम् द्विड्ढ्वम्
उत्तम पुरुष द्विषै द्विषावहै द्विषामहै

6. लङ् लकार द्विष् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्विष्ट अद्विषाताम् अद्विषत
मध्यम पुरुष अद्विष्ठाः अद्विषाथाम् अद्विड्ढ्वम्
उत्तम पुरुष अद्विषि अद्विष्वहि अद्विष्महि

7. विधिलिङ् लकार द्विष् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्विषीत द्विषीयाताम् द्विषीरन्
मध्यम पुरुष द्विषीथाः द्विषीयाथाम् द्विषीध्वम्
उत्तम पुरुष द्विषीय द्विषीवहि द्विषीमहि

8. आशीर्लिङ् लकार द्विष् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष द्विक्षीष्ट द्विक्षीयास्ताम् द्विक्षीरन्
मध्यम पुरुष द्विक्षीष्ठाः द्विक्षीयास्थाम् द्विक्षीध्वम्
उत्तम पुरुष द्विक्षीय द्विक्षीवहि द्विक्षीमहि

9. लुङ् लकार द्विष् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्विक्षत अद्विक्षाताम् अद्विक्षन्त
मध्यम पुरुष अद्विक्षथाः अद्विक्षाथाम् अद्विक्षध्वम्
उत्तम पुरुष अद्विक्षि अद्विक्षावहि अद्विक्षामहि

10. लृङ् लकार द्विष् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्वेक्ष्यत अद्वेक्ष्यताम् अद्वेक्ष्यन्त
मध्यम पुरुष अद्वेक्ष्यथाः अद्वेक्ष्येथाम् अद्वेक्ष्यध्वम्
उत्तम पुरुष अद्वेक्ष्ये अद्वेक्ष्यावहि अद्वेक्ष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।