धाव् (दौडना) धातु के रूप – Dhav Dhatu Roop – संस्कृत

Dhav Dhatu

धाव् धातु (दौडना /साफ़ करना, to run / to clean): धाव् धातु उभयपदी भ्वादिगणीय धातु शब्द है। अतः Dhav Dhatu के Dhatu Roop की तरह धाव् जैसे सभी उभयपदी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

धाव् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

धाव् का अर्थ: धाव् का अर्थ दौडना /साफ़ करना, to run / to clean होता है।

धाव् के धातु रूप (Dhatu Roop of Dhav) – परस्मैपदी

परस्मैपदी धाव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में धाव् धातु रूप (Dhav Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार धाव् धातु (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धावति धावतः धावन्ति
मध्यम पुरुष धावसि धावथः धावथ
उत्तम पुरुष धावामि धावावः धावामः

2. लिट् लकार धाव् धातु (Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दधाव दधावतुः दधावुः
मध्यम पुरुष दधाविथ दधावथुः दधाव
उत्तम पुरुष दधाव दधाविव दधाविम

3. लुट् लकार धाव् धातु (First Future Tense or Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धाविता धावितारौ धावितारः
मध्यम पुरुष धावितासि धावितास्थः धावितास्थ
उत्तम पुरुष धावितास्मि धावितास्वः धावितास्मः

4. लृट् लकार धाव् धातु (भविष्यत्, Second Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धाविष्यति धाविष्यतः धाविष्यन्ति
मध्यम पुरुष धाविष्यसि धाविष्यथः धाविष्यथ
उत्तम पुरुष धाविष्यामि धाविष्यावः धाविष्यामः

5. लोट् लकार धाव् धातु (अनुज्ञा, Imperative Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धावतात्/धावतु धावताम् धावन्तु
मध्यम पुरुष धाव/धावतात् धावतम् धावत
उत्तम पुरुष धावानि धावाव धावाम

6. लङ् लकार धाव् धातु (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अधावत् अधावताम् अधावन्
मध्यम पुरुष अधावः अधावतम् अधावत
उत्तम पुरुष अधावम् अधावाव अधावाम

7. विधिलिङ् लकार धाव् धातु (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धावेत् धावेताम् धावेयुः
मध्यम पुरुष धावेः धावेतम् धावेत
उत्तम पुरुष धावेयम् धावेव धावेम

8. आशीर्लिङ् लकार धाव् धातु (आशीर्वाद देना, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धाव्यात् धाव्यास्ताम् धाव्यासुः
मध्यम पुरुष धाव्याः धाव्यास्तम् धाव्यास्त
उत्तम पुरुष धाव्यासम् धाव्यास्व धाव्यास्म

9. लुङ् लकार धाव् धातु (Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अधावीत् अधाविष्टाम् अधाविषुः
मध्यम पुरुष अधावीः अधाविष्टम् अधाविष्ट
उत्तम पुरुष अधाविषम् अधाविष्व अधाविष्म

10. लृङ् लकार धाव् धातु (हेतुहेतुमद्भूत, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अधाविष्यत् अधाविष्यताम् अधाविष्यन्
मध्यम पुरुष अधाविष्यः अधाविष्यतम् अधाविष्यत
उत्तम पुरुष अधाविष्यम् अधाविष्याव अधाविष्याम

धाव् के धातु रूप (Dhatu Roop of Dhav) – आत्मनेपदी

आत्मनेपदी धाव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में धाव् धातु रूप (Dhav Dhatu Roop) नीचे दिये गये हैं।

लट् लकार (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धावते धावेते धावन्ते
मध्यम पुरुष धावसे धावेथे धावध्वे
उत्तम पुरुष धावे धावावहे धावामहे

लिट् लकार (Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष दधावे दधावाते दधाविरे
मध्यम पुरुष दधाविषे दधावाथे दधाविध्वे/दधाविढ्वे
उत्तम पुरुष दधावे दधाविवहे दधाविमहे

लुट् लकार (First Future Tense or Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धाविता धावितारौ धावितारः
मध्यम पुरुष धावितासे धावितासाथे धाविताध्वे
उत्तम पुरुष धाविताहे धावितास्वहे धावितास्महे

लृट् लकार (भविष्यत्, Second Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धाविष्यते धाविष्येते धाविष्यन्ते
मध्यम पुरुष धाविष्यसे धाविष्येथे धाविष्यध्वे
उत्तम पुरुष धाविष्ये धाविष्यावहे धाविष्यामहे

लोट् लकार (अनुज्ञा, Imperative Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धावताम् धावेताम् धावन्ताम्
मध्यम पुरुष धावस्व धावेथाम् धावध्वम्
उत्तम पुरुष धावै धावावहै धावामहै

लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अधावत अधावेताम् अधावन्त
मध्यम पुरुष अधावथाः अधावेथाम् अधावध्वम्
उत्तम पुरुष अधावे अधावावहि अधावामहि

विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धावेत धावेयाताम् धावेरन्
मध्यम पुरुष धावेथाः धावेयाथाम् धावेध्वम्
उत्तम पुरुष धावेय धावेवहि धावेमहि

आशीर्लिङ् लकार (आशीर्वाद देना, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष धाविषीष्ट धाविषीयास्ताम् धाविषीरन्
मध्यम पुरुष धाविषीष्ठाः धाविषीयास्थाम् धाविषीध्वम्/धाविषीढ्वम्
उत्तम पुरुष धाविषीय धाविषीवहि धाविषीमहि

लुङ् लकार (Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अधाविष्ट अधाविषाताम् अधाविषत
मध्यम पुरुष अधाविष्ठाः अधाविषाथाम् अधाविध्वम्/अधाविढ्वम्
उत्तम पुरुष अधाविषि अधाविष्वहि अधाविष्महि

लृङ् लकार (हेतुहेतुमद्भूत, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अधाविष्यत अधाविष्येताम् अधाविष्यन्त
मध्यम पुरुष अधाविष्यथाः अधाविष्येथाम् अधाविष्यध्वम्
उत्तम पुरुष अधाविष्ये अधाविष्यावहि अधाविष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

2 Comments

  1. ‘विधवा’ शब्द में धव माने पती। धव की व्युत्पत्ती जानना चाहती हूं।

Leave a Reply

Your email address will not be published. Required fields are marked *