भिद् (काटना, to break down) धातु के रूप – Bhid Ke Dhatu Roop – संस्कृत

Bhid Dhatu

भिद् धातु (काटना, to break down, to separate): भिद् धातु उभयपदी रुधाधिगण धातु शब्द है। अतः Bhid Dhatu के Dhatu Roop की तरह भिद् जैसे सभी उभयपदी रुधाधिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में भिद् धातु रूप का अति महत्व है।

भिद् धातु का गण (Conjugation): रुधाधिगण, अष्टं गण – Eighth Conjugation

भिद् का अर्थ: भिद् का अर्थ काटना, to break down, to separate होता है।

Bhid Ke Dhatu Roop in Sanskrit all lakar
Bhid Dhatu Roop

भिद् के धातु रूप (Dhatu Roop of Bhid) – परस्मैपदी

परस्मैपदी भिद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में भिद् धातु रूप (Bhid Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार भिद् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिनत्तिभिन्तःभिन्दन्ति
मध्यम पुरुषभिनत्सिभिन्त्थःभिन्त्थ
उत्तम पुरुषभिनद्मिभिन्द्वःभिन्द्मः

2. लिट् लकार भिद् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषबिभेदबिभिदतुःबिभिदुः
मध्यम पुरुषबिभेदिथबिभिदथुःबिभिद
उत्तम पुरुषबिभेदबिभिदिवबिभिदिम

3. लुट् लकार भिद् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभेत्ताभेत्तारौभेत्तारः
मध्यम पुरुषभेत्तासिभेत्तास्थःभेत्तास्थ
उत्तम पुरुषभेत्तास्मिभेत्तास्वःभेत्तास्मः

4. लृट् लकार भिद् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभेत्स्यतिभेत्स्यतःभेत्स्यन्ति
मध्यम पुरुषभेत्स्यसिभेत्स्यथःभेत्स्यथ
उत्तम पुरुषभेत्स्यामिभेत्स्यावःभेत्स्यामः

5. लोट् लकार भिद् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिनत्तु/भिन्तात्भिन्त्ताम्भिन्तन्तु
मध्यम पुरुषभिन्तात्/भिन्द्धिभिन्त्तम्भिन्त्त
उत्तम पुरुषभिनदानिभिनदावभिनदाम

6. लङ् लकार भिद् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभिनत्अभिन्त्ताम्अभिन्दन्
मध्यम पुरुषअभिनत्/अभिनःअभिन्त्तम्अभिन्त्त
उत्तम पुरुषअभिनदम्अभिन्द्वअभिन्द्म

7. विधिलिङ् लकार भिद् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिन्द्यात्भिन्द्याताम्भिन्द्युः
मध्यम पुरुषभिन्द्याःभिन्द्यातम्भिन्द्यात
उत्तम पुरुषभिन्द्याम्भिन्द्यावभिन्द्याम

8. आशीर्लिङ् लकार भिद् धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिद्यात्भिद्यास्ताम्भिद्यासुः
मध्यम पुरुषभिद्याःभिद्यास्तम्भिद्यास्त
उत्तम पुरुषभिद्यासम्भिद्यास्वभिद्यास्म

9. लुङ् लकार भिद् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभैत्सीत्/अभिदत्अभैत्ताम्/अभिदताम्अभैत्सुः/अभिदन्
मध्यम पुरुषअभैत्सीः/अभिदःअभैत्तम्/अभिदतम्अभैत्त/अभिदत
उत्तम पुरुषअभैत्सम्/अभिदम्अभैत्स्व/अभिदावअभैत्स्म/अभिदाम

10. लृङ् लकार भिद् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभेत्स्यत्अभेत्स्यताम्अभेत्स्यन्
मध्यम पुरुषअभेत्स्यःअभेत्स्यतम्अभेत्स्यत
उत्तम पुरुषअभेत्स्यम्अभेत्स्यावअभेत्स्याम

भिद् के धातु रूप (Dhatu Roop of Bhid) – आत्मनेपदी

आत्मनेपदी भिद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में भिद् धातु रूप (Bhid Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार भिद् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिन्त्तेभिन्दातेभिन्दते
मध्यम पुरुषभिन्त्सेभिन्दाथेभिन्द्ध्वे
उत्तम पुरुषभिन्देभिन्द्वहेभिन्द्महे

2. लिट् लकार भिद् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषबिभिदेबिभिदातेबिभिदिरे
मध्यम पुरुषबिभिदिषेबिभिदाथेबिभिदिध्वे
उत्तम पुरुषबिभिदेबिभिदिवहेबिभिदिमहे

3. लुट् लकार भिद् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभेत्ताभेत्तारौभेत्तारः
मध्यम पुरुषभेत्तासेभेत्तासाथेभेत्ताध्वे
उत्तम पुरुषभेत्ताहेभेत्तास्वहेभेत्तास्महे

4. लृट् लकार भिद् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभेत्स्यतेभेत्स्येतेभेत्स्यन्ते
मध्यम पुरुषभेत्स्यसेभेत्स्येथेभेत्स्यध्वे
उत्तम पुरुषभेत्स्येभेत्स्यावहेभेत्स्यामहे

5. लोट् लकार भिद् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिन्त्ताम्भिन्दाताम्भिन्दताम्
मध्यम पुरुषभिन्त्स्वभिन्दाथाम्भिन्द्ध्वम्
उत्तम पुरुषभिन्दैभिनदावहैभिनदामहै

6. लङ् लकार भिद् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभिन्त्तअभिन्दाताम्अभिन्दत
मध्यम पुरुषअभिन्त्थाःअभिन्दाथाम्अभिन्द्ध्वम्
उत्तम पुरुषअभिन्धिअभिन्द्वहिअभिन्द्महि

7. विधिलिङ् लकार भिद् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभिन्दीतभिन्दीयाताम्भिन्दीरन्
मध्यम पुरुषभिन्दीथाःभिन्दीयाथाम्भिन्दीध्वम्
उत्तम पुरुषभिन्दीयभिन्दीवहिभिन्दीमहि

8. आशीर्लिङ् लकार भिद् धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभित्सीष्टभित्सीयास्ताम्भित्सीरन्
मध्यम पुरुषभित्सीष्ठाःभित्सीयास्थाम्भित्सीध्वम्
उत्तम पुरुषभित्सीयभित्सीवहिभित्सीमहि

9. लुङ् लकार भिद् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभित्तअभित्साताम्अभित्सत
मध्यम पुरुषअभित्थाःअभित्साथाम्अभिद्ध्वम्/अभिद्द्ध्वम्
उत्तम पुरुषअभित्सिअभित्स्वहिअभित्स्महि

10. लृङ् लकार भिद् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभेत्स्यतअभेत्स्यताम्अभेत्स्यन्त
मध्यम पुरुषअभेत्स्यथाःअभेत्स्येथाम्अभेत्स्यध्वम्
उत्तम पुरुषअभेत्स्येअभेत्स्यावहिअभेत्स्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।