अस् (होना) धातु के रूप – As Ke Dhatu Roop – संस्कृत

As Dhatu

अस् धातु (होना, to be): अस् धातु अदादिगणीय धातु शब्द है। अतः As Dhatu के Dhatu Roop की तरह अस् जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

अस् धातु का गण (Conjugation): अदादिगण (द्वितीय गण – Second Conjugation)

अस् का अर्थ: अस् का अर्थ होना, to be होता है।

अस् के धातु रूप (Dhatu Roop of As) – परस्मैपदी

अस् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में अस् धातु रूप (As Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार अस् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थ
उउत्तम पुरुष अस्मि स्वः स्मः

2. लिट् लकार अस् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष बभूव बभूवतुः बभूवुः
मध्यम पुरुष बभूविथ बभूवथुः बभूव
उउत्तम पुरुष बभूव बभूविव बभूविम

3. लुट् लकार अस् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भविता भवितारौ भवितारः
मध्यम पुरुष भवितासि भवितास्थः भवितास्थ
उउत्तम पुरुष भवितास्मि भवितास्वः भवितास्मः

4. लृट् लकार अस् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उउत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

5. लोट् लकार अस् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्तु स्ताम् सन्तु
मध्यम पुरुष एधि स्तम् स्त
उउत्तम पुरुष असानि असाव असाम

6. लङ् लकार अस् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसीत् आस्ताम् आसन्
मध्यम पुरुष आसीः आस्तम् आस्त
उउत्तम पुरुष आसम् आस्व आस्म

7. विधिलिङ् लकार अस् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्यात् स्याताम् स्युः
मध्यम पुरुष स्याः स्यातम् स्यात
उउत्तम पुरुष स्याम् स्याव स्याम

8. आशीर्लिङ् लकार अस् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष भूयात् भूयास्ताम् भूयासुः
मध्यम पुरुष भूयाः भूयास्तम् भूयास्त
उउत्तम पुरुष भूयासम् भूयास्व भूयास्म

9. लुङ् लकार अस् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अभूत् अभूताम् अभूवन्
मध्यम पुरुष अभूः अभूतम् अभूत
उउत्तम पुरुष अभूवम् अभूव अभूम

10. लृङ् लकार अस् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अभविष्यत् अभविष्यताम् अभविष्यन्
मध्यम पुरुष अभविष्यः अभविष्यतम् अभविष्यत
उउत्तम पुरुष अभविष्यम् अभविष्याव अभविष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

कुछ प्रमुख Dhatu Roop के उदाहरण निम्नलिखित हैं:- अस् (अस्ति) धातु रूपभू (भव्) धातु रूपगम् धातु रूपपठ् धातु रूपदृश् धातु रूपपिव् धातु रूपपत् धातु रूपदा (ददाति) धातु रूपकृ (करना) धातु रूपलिख धातु रूपमिल धातु रूपनाम धातु रूपवद धातु रूपधाव धातु रूपहन धातु रूपहँस धातु रूपखाद धातु रूपरक्ष धातु रूप आदि कुछ महत्वपूर्ण धातु रूप हैं।