अद् (भोजन करना) धातु के रूप – Ad Ke Dhatu Roop – संस्कृत

Ad Dhatu

अद् धातु (भोजन करना, to eat): अद् धातु अदादिगणीय धातु शब्द है। अतः Ad Dhatu के Dhatu Roop की तरह अद् जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

अद् धातु का गण (Conjugation): अदादिगण (द्वितीय गण – Second Conjugation)

अद् का अर्थ: अद् का अर्थ भोजन करना, to eat होता है।

अद् के धातु रूप (Dhatu Roop of Ad) – परस्मैपदी

अद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में अद् धातु रूप (Ad Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार अद् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अत्ति अत्तः अदन्ति
मध्यम पुरुष अत्सि अत्थः अत्थ
उत्तम पुरुष अद्मि अद्वः अद्मः

2. लिट् लकार अद् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आद/जघास आदतुः/जक्षतुः आदुः/जक्षुः
मध्यम पुरुष आदिथ/जघसिथ आदथुः/जक्षथुः आद/जक्ष
उत्तम पुरुष आद/जघास/जघस आदिव/जक्षिव आदिम/जक्षिम

3. लुट् लकार अद् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अत्ता अत्तारौ अत्तारः
मध्यम पुरुष अत्तासि अत्तास्थः अत्तास्थ
उत्तम पुरुष अत्तास्मि अत्तास्वः अत्तास्मः

4. लृट् लकार अद् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अत्स्यति अत्स्यतः अत्स्यन्ति
मध्यम पुरुष अत्स्यसि अत्स्यथः अत्स्यथ
उत्तम पुरुष अत्स्यामि अत्स्यावः अत्स्यामः

5. लोट् लकार अद् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अत्तात्/अत्तु अत्ताम् अदन्तु
मध्यम पुरुष अद्धि/अत्तात् अत्तम् अत्त
उत्तम पुरुष अदानि अदाव अदाम

6. लङ् लकार अद् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आदत् आत्ताम् आदन्
मध्यम पुरुष आदः आत्तम् आत्त
उत्तम पुरुष आदम् आद्व आद्म

7. विधिलिङ् लकार अद् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्यात् अद्याताम् अद्युः
मध्यम पुरुष अद्याः अद्यातम् अद्यात
उत्तम पुरुष अद्याम् अद्याव अद्याम

8. आशीर्लिङ् लकार अद् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अद्यात् अद्यास्ताम् अद्यासुः
मध्यम पुरुष अद्याः अद्यास्तम् अद्यास्त
उत्तम पुरुष अद्यासम् अद्यास्व अद्यास्म

9. लुङ् लकार अद् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अघसत् अघसताम् अघसन्
मध्यम पुरुष अघसः अघसतम् अघसत
उत्तम पुरुष अघसम् अघसाव अघसाम

10. लृङ् लकार अद् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आत्स्यत् आत्स्यताम् आत्स्यन्
मध्यम पुरुष आत्स्यः आत्स्यतम् आत्स्यत
उत्तम पुरुष आत्स्यम् आत्स्याव आत्स्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।