तद् (वह, That) पुल्लिंग शब्द के रूप – Vah, Tad Pulling ke roop – Sanskrit

तद् पुल्लिंग शब्द के रूप

तद् पुल्लिंग शब्द (That, वह): तद् (वह) पुल्लिंग सर्वनाम, यदादि यद्, तद्, एतद्, किम् – इन शब्दों का क्रमशः य: , स: , एष: , स्य: , क: होता है। और सर्व्वादि के तुल्य रूप होते हैं। नपुंसकलिंग में प्रथमा और द्वतीया के एकवचन में यत् , तत् , एतत् , त्यत् , किम् होता है। स्त्रीलिंग में इन शब्दों का रूप या , सा , एषा , स्या, का, होता है। सर्वनाम का सम्बोधन नहीं होता है।

तद् पुल्लिंग के रूप – Vah/Tad ke Shabd Roop (Pulling)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासःतौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पंचमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Tad Pulling

 Vah, Tad Pulling ke roop - Sanskrit Shabd Roop