स्थितवत् (स्थितवान्) शब्द के रूप (Sthitavat Ke Shabd Roop) – संस्कृत

Sthitavat Shabd

स्थितवत् शब्द (स्थितवान्, Situation): स्थितवत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्द के शब्द रूप, स्थितवत् (Sthitavat) शब्द के अंत में “त्” का प्रयोग हुआ इसलिए यह तकारांत हैं। अतः Sthitavat Shabd के Shabd Roop की तरह स्थितवत् जैसे सभी तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। स्थितवत् शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Sthitavat Shabd Roop) नीचे दिये गये हैं।

स्थितवत् के शब्द रूप – Shabd roop of Sthitavat

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा स्थितवान् स्थितवन्तौ स्थितवन्तः
द्वितीया स्थितवन्तम् स्थितवन्तौ स्थितवतः
तृतीया स्थितवता स्थितवद्भ्याम् स्थितवद्भिः
चतुर्थी स्थितवते स्थितवद्भ्याम् स्थितवद्भ्यः
पंचमी स्थितवतः स्थितवद्भ्याम् स्थितवद्भ्यः
षष्ठी स्थितवतः स्थितवतोः स्थितवताम्
सप्तमी स्थितवति स्थितवतोः स्थितवत्सु
सम्बोधन हे स्थितवान् ! हे स्थितवन्तौ ! हे स्थितवन्तः !

स्थितवत् शब्द का अर्थ/मतलब

स्थितवत् शब्द का अर्थ स्थितवान्, Situation होता है। स्थितवत् शब्द तकारांत शब्द है इसका मतलब भी ‘स्थितवान्, Situation’ होता है।

स्थितवत् जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप स्थितवत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्द के शब्द रूप हैं स्थितवत् जैसे शब्द रूप (Sthitavat shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।