पूर्व्व पुल्लिंग शब्द रूप – Poorv Pulling Shabd Roop – Sanskrit

पूर्व्व (पुल्लिंग) शब्द के रूप

पूर्व्व पुल्लिंग शब्द (East, पूर्व): पूर्व्व (पुल्लिंग) सर्वनाम, सर्वनाम का सम्बोधन नहीं होता है। पूर्व्व, पर, अपर, अवर, अघर, दक्षिण, उत्तर, स्व के रूप इसी प्रकार बनाते है।

पूर्व्व (पुल्लिंग) के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापूर्व्व:पूर्व्वौपूर्व्वे/पूर्व्वा:
द्वितीयापूर्व्वम्पूर्व्वौपूर्व्वान्
तृतीयापूर्व्वेण्पूर्व्वाभ्याम्पूर्वै:
चर्तुथीपूर्व्वस्मैपूर्व्वाभ्याम्पूर्वेभ्य:
पन्चमीपूर्व्वस्मात्/पूर्व्वात्पूर्व्वाभ्याम्पूर्वेभ्य:
षष्ठीपूर्व्वस्यपूर्व्वयो:पूर्व्वाषाम्
सप्तमीपूर्व्वस्मिन्/पूर्व्वेपूर्व्वयो:पूर्व्वेषु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Poorv Pulling

 Poorv Pulling Shabd Roop - Sanskrit Shabd Roop