नासिका शब्द के रूप – Nasika Ke Roop, Shabd Roop – Sanskrit

Nasika Shabd

नासिका शब्द (नाक, nose): आकारांत शब्द , इस प्रकार के सभी अकारांत शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

नासिका के शब्द रूप – Nasika Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नासिका नासिके नासिकाः
द्वितीया नासिकाम् नासिके नासिकाः, लसः
तृतीया नासिकया, नसा नासिकाभ्याम्, नोभ्याम् नासिकाभिः, नोभिः
चतुर्थी नासिकायै, नसे नासिकाभ्याम्, नोभ्याम् नासिकाभ्यः, नोभ्यः
पंचमी नासिकायाः, नसः नासिकाभ्याम्, नोभ्याम् नासिकाभ्यः, नोभ्यः
षष्ठी नासिकायाः, नसः नासिकयोः, नसोः नासिकानाम्, नसाम्
सप्तमी नासिकायाम्, नसि नासिकयोः, नसोः नासिकासु, नस्सु
सम्बोधन हे नासिके ! हे नासिके ! हे नासिकाः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Nasika -Image

Nasika Shabd Roop