लङ्केश शब्द के रूप – Lankesh Ke Roop, Shabd Roop – Sanskrit

Lankesh Shabd

लङ्केश शब्द (was used for Ravan in Ramayan Epic): अकारांत पुंल्लिंग शब्द, इस प्रकार के सभी अकारांत पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

लङ्केश के शब्द रूप – Lankesh Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमालङ्केशःलङ्केशौलङ्केशाः
द्वितीयालङ्केशम्लङ्केशौलङ्केशान्
तृतीयालङ्केशेनलङ्केशाभ्याम्लङ्केशैः
चतुर्थीलङ्केशायलङ्केशाभ्याम्लङ्केशेभ्यः
पंचमीलङ्केशात्लङ्केशाभ्याम्लङ्केशेभ्यः
षष्ठीलङ्केशस्यलङ्केशयोःलङ्केशानाम्
सप्तमीलङ्केशेलङ्केशयोःलङ्केशेषु
सम्बोधनहे लङ्केश !हे लङ्केशौ !हे लङ्केशाः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Lankesh -Image

Lankesh Shabd Roop - ladkesh