कन्या शब्द के रूप – Kanya Ke Roop, Shabd Roop – Sanskrit

Kanya Shabd

कन्या शब्द (Girl, known as a goddess in india): आकारांत स्त्रीलिंग शब्द , इस प्रकार के सभी आकारांत स्त्रीलिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

कन्या के शब्द रूप – Kanya Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा कन्या कन्ये कन्याः
द्वितीया कन्याम् कन्ये कन्याः
तृतीया कन्यया कन्याभ्याम् कन्याभिः
चतुर्थी कन्यायै कन्याभ्याम् कन्याभ्यः
पंचमी कन्यायाः कन्याभ्याम् कन्याभ्यः
षष्ठी कन्यायाः कन्ययोः कन्याणाम्
सप्तमी कन्यायाम् कन्ययोः कन्यासु
सम्बोधन हे कन्ये ! हे कन्ये ! हे कन्याः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Kanya -Image

Kanya Shabd Roop