इदम् (यह) स्त्रीलिंग शब्द के रूप – Yah, Idam Striling ke roop – Sanskrit

इदम् स्त्रीलिंग शब्द के रूप

इदम् स्त्रीलिंग शब्द (This, यह): इदम् (यह) स्त्रीलिंग सर्वनाम, इदमादि इदम् , अस्मद् , युष्मद् , अदस् शब्दो के रूप मे भेद होने के कारण अलग अलग लिखे जाते है। सर्वनाम का सम्बोधन नहीं होता है।

इदम् स्त्रीलिंग के रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इयम् इमे इमाः
द्वितीया इमाम् इमे इमाः
तृतीया अनया आभ्याम् आभिः
चतुर्थी अस्यै आभ्याम् आभ्यः
पंचमी अस्याः आभ्याम् आभ्यः
षष्ठी अस्याः अनयोः आसाम्
सप्तमी अस्याम् अनयोः आसु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Idam Striling Sarvanam

Yah, Idam Striling ke roop - Sanskrit Shabd Roop