इदम् (यह) पुल्लिंग शब्द के रूप – Yah, Idam Pulling ke roop – Sanskrit

इदम् शब्द

इदम् पुल्लिंग शब्द (This, यह): इदम् (यह) पुल्लिंग सर्वनाम, इदमादि इदम् , अस्मद् , युष्मद् , अदस् शब्दो के रूप मे भेद होने के कारण अलग अलग लिखे जाते है। सर्वनाम का सम्बोधन नहीं होता है।

इदम् के शब्द रूप – Yah/Idam ke Shabd roop (Pulling)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअयम्इमौइमे
द्वितीयाइमम्इमौइमान्
तृतीयाअनेनआभ्याम्एभिः
चतुर्थीअस्मैआभ्याम्एभ्यः
पंचमीअस्मात्आभ्याम्एभ्यः
षष्ठीअस्यअनयोःएषाम्
सप्तमीअस्मिन्अनयोःएषु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Idam Pulling

Yah, Idam Pulling ke roop - Sanskrit Shabd Roop