हनुमत् शब्द के रूप – Hanumat ke Roop – Sanskrit

हनुमत् के शब्द रूप

हनुमत् शब्द : पुंल्लिंग शब्द , इस प्रकार के सभी पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

हनुमत् के रूप – Hanumat Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा हनुमान् हनुमन्तौ हनुमन्तः
द्वितीया हनुमन्तम् हनुमन्तौ हनुमतः
तृतीया हनुमता हनुमद्भ्याम् हनुमद्भिः
चतुर्थी हनुमते हनुमद्भ्याम् हनुमद्भ्यः
पंचमी हनुमतः हनुमद्भ्याम् हनुमद्भ्यः
षष्ठी हनुमतः हनुमतोः हनुमताम्
सप्तमी हनुमति हनुमतोः हनुमत्सु
सम्बोधन हे हनुमान् ! हे हनुमन्तौ ! हे हनुमन्तः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Hanumat -Image

Hanumat Shabd Roop