गोपा शब्द के रूप – Gopa Ke Shabd Roop – Sanskrit

Gopa Shabd

गोपा शब्द (गाय का रक्षक): आकारान्त शब्द , इस प्रकार के सभी आकारान्त शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

गोपा के शब्द रूप इस प्रकार हैं-

गोपा के शब्द रूप – Shabd roop of Gopa

Shabd roop of Gopa, Pulling – पुल्लिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गोपाः गोपौ गोपाः
द्वितीया गोपाम् गोपौ गोपः
तृतीया गोपा गोपाभ्याम् गोपाभिः
चतुर्थी गोपे गोपाभ्याम् गोपाभ्यः
पंचमी गोपः गोपाभ्याम् गोपाभ्यः
षष्ठी गोपः गोपोः गोपाम्
सप्तमी गोपि गोपोः गोपासु
सम्बोधन हे गोपाः ! हे गोपौ ! हे गोपाः !

Shabd roop of Gopa, Striling – स्त्रीलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गोपा गोपे गोपाः
द्वितीया गोपाम् गोपे गोपाः
तृतीया गोपया गोपाभ्याम् गोपाभिः
चतुर्थी गोपायै गोपाभ्याम् गोपाभ्यः
पंचमी गोपायाः गोपाभ्याम् गोपाभ्यः
षष्ठी गोपायाः गोपयोः गोपाणाम्
सप्तमी गोपायाम् गोपयोः गोपासु
सम्बोधन हे गोपे ! हे गोपे ! हे गोपाः !

अन्य महत्वपूर्ण शब्द रूप एवम् धातु रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।