फल शब्द के रूप – Fal ke roop – Sanskrit

फल शब्द

फल शब्द (Fruit): अकारान्त नपुंसकलिंग , सभी अकारान्त नपुंसकलिंग शब्दों के रूप इसी प्रकार बनाते है।

फल के शब्द रूप – Fal Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा फलम् फले फलानि
द्वितीया फलम् फले फलानि
तृतीया फलेन फलाभ्याम् फलैः
चतुर्थी फलाय फलाभ्याम् फलेभ्यः
पंचमी फलात् फलाभ्याम् फलेभ्यः
षष्ठी फलस्य फलयोः फलानाम्
सप्तमी फले फलयोः फलेषु
सम्बोधन हे फल ! हे फले ! हे फलानि !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Fal in Photo (pdf/image)

Fal Shabd Roop