एतद्/एतत् (यह) स्त्रीलिंग शब्द के रूप – Yah, Etad/Etat Striling ke roop – Sanskrit

एतद्/एतत् स्त्रीलिंग शब्द के रूप

एतद् / एतत् स्त्रीलिंग शब्द (This, यह): एतद् / एतत् (वह) स्त्रीलिंग सर्वनाम, यदादि यद्, तद्, एतद्, किम् – इन शब्दों का क्रमशः य: , स: , एष: , स्य: , क: होता है। और सर्व्वादि के तुल्य रूप होते हैं। नपुंसकलिंग में प्रथमा और द्वतीया के एकवचन में यत् , तत् , एतत् , त्यत् , किम् होता है। स्त्रीलिंग में इन शब्दों का रूप या , सा , एषा , स्या, का, होता है। सर्वनाम का सम्बोधन नहीं होता है।

एतद्/एतत् स्त्रीलिंग के रूप – Yah, Etad/Etat Striling ke Shabd roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एषा एते एताः
द्वितीया एताम् एते एताः
तृतीया एतया एताभ्याम् एताभिः
चतुर्थी एतस्यै एताभ्याम् एताभ्यः
पंचमी एतस्याः एताभ्याम् एताभ्यः
षष्ठी एतस्याः एतयोः एतासाम्
सप्तमी एतस्याम् एतयोः एतासु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Etad/Etat Striling

Yah, Etad/Etat Striling ke roop - Sanskrit Shabd Roop