चन्द्र/चंद्रमा शब्द के रूप – Chandra ke roop, Shabd Roop – Sanskrit

Chandra Shabd

चन्द्र शब्द (Moon): अकारान्त पुंल्लिंग शब्द, सभी अकारान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

चन्द्र के रूप – Chandra Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा चन्द्रः चन्द्रौ चन्द्राः
द्वितीया चन्द्रम् चन्द्रौ चन्द्रान्
तृतीया चन्द्रेण चन्द्राभ्याम् चन्द्रैः
चतुर्थी चन्द्राय चन्द्राभ्याम् चन्द्रेभ्यः
पंचमी चन्द्रात् चन्द्राभ्याम् चन्द्रेभ्यः
षष्ठी चन्द्रस्य चन्द्रयोः चन्द्राणाम्
सप्तमी चन्द्रे चन्द्रयोः चन्द्रेषु
सम्बोधन हे चन्द्र ! हे चन्द्रौ ! हे चन्द्राः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Chandra

Chandra Shabd Roop