बुद्धि शब्द के रूप – Buddhi ke roop, Shabd Roop – Sanskrit

Buddhi Shabd

बुद्धि शब्द: इकारान्त स्त्रीलिंग संज्ञा, सभी इकारान्त स्त्रीलिंग संज्ञापदों के शब्द रूप इसी प्रकार बनाते है।

बुद्धि के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा बुद्धिः बुद्धी बुद्धयः
द्वितीया बुद्धिम् बुद्धी बुद्धीः
तृतीया बुद्ध्या बुद्धिभ्याम् बुद्धिभिः
चतुर्थी बुद्ध्यै, बुद्धये बुद्धिभ्याम् बुद्धिभ्यः
पंचमी बुद्ध्याः, बुद्धेः बुद्धिभ्याम् बुद्धिभ्यः
षष्ठी बुद्धयाः, बुद्धेः बुद्ध्योः बुद्धीनाम्
सप्तमी बुद्ध्याम्, बुद्धौ बुद्ध्योः बुद्धिषु
सम्बोधन हे बुद्धे ! हे बुद्धी ! हे बुद्धयः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Buddhi Striling

Buddhi ke roop - Shabd Roop - Sanskrit