भूभृत् शब्द के रूप – Bhubhrat ke roop, Shabd Roop – Sanskrit

Bhubhrat Shabd

भूभृत् शब्द: तकारान्त पुंल्लिंग शब्द, सभी तकारान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

भूभृत् के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भूभृत् भूभृतौ भूभृतः
द्वितीया भूभृतम् भूभृतौ भूभृतः
तृतीया भूभृता भूभृभ्याम् भूभृभिः
चतुर्थी भूभृते भूभृभ्याम् भूभृभ्यः
पंचमी भूभृतः भूभृभ्याम् भूभृभ्यः
षष्ठी भूभृतः भूभृतोः भूभृताम्
सप्तमी भूभृति भूभृतोः भूभृत्सु
सम्बोधन हे भूभृत् ! हे भूभृतौ ! हे भूभृतः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Bhubhrat

Bhubhrat ke roop - Shabd Roop - Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *