भवत् स्त्रील्लिंग शब्द के रूप – Bhavat Striling ke roop, Shabd Roop – Sanskrit

भवत् स्त्रील्लिंग शब्द के रूप

भवत् स्त्रील्लिंग शब्द (Your, आप): भवत् स्त्रील्लिंग सर्वनाम, सर्वनाम का सम्बोधन नहीं होता है। भवत् – पुल्लिङ्ग् (आप, Your), भवत् – स्त्रीलिङ्ग (आप, Your), इसका नपुंसकलिंग शब्द रूप नहीं होता है।

भवत् स्त्रील्लिंग के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भवती भवत्यौ भवत्सः
द्वितीया भवतीम् भवत्यौ भवतीः
तृतीया भवत्या भवतीभ्याम् भवतीभिः
चतुर्थी भवत्यै भवतीभ्याम् भवतीभ्यः
पंचमी भवत्याः भवतीभ्याम् भवतीभ्यः
षष्ठी भवत्याः भवतोः भवतीनाम्
सप्तमी भवति भवतोः भवत्सु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Bhavat Striling

Aap, Bhavat Striling ke roop - Shabd Roop - Sanskrit

2 Comments

  1. नमस्ते! “भवती” शब्दरुप पाने षष्टि बहुवचन “भवतीभ्यः” इति दर्शयति। “भवतीनाम्” सम्यक इति मन्ये। कृपया शुद्धि करोतु।
    धन्यवादः।

    1. नमस्ते धवल पवार,
      आपको बहुत बहुत धन्यवाद सुझाव देने के लिए।

Leave a Reply

Your email address will not be published. Required fields are marked *