भवत् पुल्लिंग शब्द के रूप – Bhavat ke Shabd Roop – Sanskrit

भवत् शब्द (Bhavat: Your, आप): भवत् एक सर्वनाम शब्द है, इसके शब्द रूप पुल्लिंग तथा स्त्रीलिंग दोनों में होते हैं, जबकि भवत् का नपुंसकलिंग शब्द रूप नहीं होता है। सर्वनाम शब्द रूपों का सम्बोधन शब्द रूप नहीं होता है। भवत् पुल्लिङ्ग् (आप, Your) भवत् स्त्रीलिङ्ग शब्द रूप

भवत् के शब्द रूप – Bhavat Shabd Roop (Pulling)

Bhavat Shabd Roop in Sanskrit : भवत् शब्द एक सर्वनाम शब्द है। भवत् शब्द के पुल्लिंग शब्द रूप निम्न हैं-

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भवान् भवन्तौ भवन्तः
द्वितीया भवन्तम् भवन्तौ भवतः
तृतीया भवता भवद्भ्याम् भवद्भिः
चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
पंचमी भवतः भवद्भ्याम् भवद्भ्यः
षष्ठी भवतः भवतोः भवताम्
सप्तमी भवतिः भवतोः भवत्सु

भवत् स्त्रीलिङ्ग शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भवती भवत्यौ भवत्सः
द्वितीया भवतीम् भवत्यौ भवतीः
तृतीया भवत्या भवतीभ्याम् भवतीभिः
चतुर्थी भवत्यै भवतीभ्याम् भवतीभ्यः
पंचमी भवत्याः भवतीभ्याम् भवतीभ्यः
षष्ठी भवत्याः भवतोः भवतीनाम्
सप्तमी भवति भवतोः भवत्सु

नोट: सर्वनाम शब्द “भवत्” का नपुंसकलिंग शब्द रूप नहीं होता है।

अन्य महत्वपूर्ण शब्द रूप

संस्कृत के अन्य शब्द रूपों के उदाहरण- बालक शब्द के रूप, लता शब्द के रूप, अस्मद शब्द के रूप, नदी शब्द के रूप, राम शब्द के रूप, बालिका शब्द के रूप, किम शब्द के रूप आदि। (Balak shabd roop, Lata shabd roop, Asmad shabd roop, Nadi shabd roop, Ram shabd roop, Balika shabd roop, Kim shabd roop आदि।)

अधोलिखित स्वरान्त, व्यञ्जनान्त एवं सर्वनाम शब्दों के शब्द रूप महत्वपूर्ण  हैं –

स्वरान्त शब्दों के शब्द रूप- लता शब्द रूप, मुनि शब्द रूप, पति शब्द रूप, भूपति शब्द रूप, नदी शब्द रूप, भानु शब्द रूप, धेनु शब्द रूप, मधु शब्द रूप, पितृ शब्द रूप, मातृ शब्द रूप, गो शब्द रूप, द्यौ शब्द रूप, नौ शब्द रूप और अक्षि शब्द रूप

व्यञ्जनान्त शब्दों के शब्द रूप- राजन् शब्द रूप, भवत् शब्द रूप, आत्मन् शब्द रूप, विद्वस् शब्द रूप, चन्द्रमस् शब्द रूप, वाच शब्द रूप, गच्छत् शब्द रूप, पुम् शब्द रूप, पथिन् शब्द रूप, गिर् शब्द रूप, अहन् शब्द रूप और पयस् शब्द रूप

सर्वनाम शब्दों के शब्द रूप- सर्व शब्द रूप, यत् शब्द रूप, तत् शब्द रूप, एतत् शब्द रूप, किम् शब्द रूप, इदम् शब्द रूप (सभी लिङ्गों में) अस्मद् शब्द रूप, युष्मद शब्द रूप, अदस् शब्द रूप, ईदृश शब्द रूप, कतिपय शब्द रूप, उभ शब्द रूप और कीदृश शब्द रूप

संख्याशब्द- एक शब्द रूप, द्वि शब्द रूप, त्रि शब्द रूप, चतुर् शब्द रूप, पञ्चन् शब्द रूप आदि।

Image: Shabd roop of Bhavat Pulling

Bhavat Pulling ke roop - Shabd Roop - Sanskrit
Bhavat Shabd Roop in Sanskrit