आत्मा/आत्मन् शब्द के रूप – Atma ke roop, Shabd Roop – Sanskrit

Atma Shabd

आत्मा शब्द (आत्मन्, Soul): ‘अन्’ भागान्त पुंल्लिंग संज्ञा, सभी ‘अन्’ भागान्त पुंल्लिंग संज्ञापदों के रूप इसी प्रकार बनाते है।

आत्मा के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा आत्मा आत्मनौ आत्मानः
द्वितीया आत्मान् आत्मनौ आत्मनः
तृतीया आत्मना आत्मभ्याम् आत्मभिः
चतुर्थी आत्मने आत्मभ्याम् आत्मभ्यः
पंचमी आत्मनः आत्मभ्याम् आत्मभ्यः
षष्ठी आत्मनः आत्मनोः आत्मनाम्
सप्तमी आत्मनि आत्मनोः आत्मसु
सम्बोधन हे आत्मन् ! हे आत्मनौ ! हे आत्मानः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Atma

Atma ke roop - Shabd Roop - Sanskrit