अतिथि शब्द के रूप – Atithi ke roop, Shabd Roop – Sanskrit

Atithi Shabd

अतिथि शब्द (Guest): इकारान्त पुल्लिंग संज्ञा, सभी इकारान्त पुल्लिंग संज्ञापदों के रूप इसी प्रकार बनाते है।

अतिथि के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अतिथिः अतिथी अतिथयः
द्वितीया अतिथिम् अतिथी अतिथीन्
तृतीया अतिथिना अतिथिभ्याम् अतिथिभिः
चतुर्थी अतिथये अतिथिभ्याम् अतिथिभ्यः
पंचमी अतिथेः अतिथिभ्याम् अतिथिभ्यः
षष्ठी अतिथेः अतिथ्योः अतिथीनाम्
सप्तमी अतिथौ अतिथ्योः अतिथिषु
सम्बोधन हे अतिथे ! हे अतिथी ! हे अतिथयः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Atithi

 Atithi ke roop - Shabd Roop - Sanskrit