अस्मन् (अस्मा) शब्द के रूप (Asman Ke Shabd Roop) – संस्कृत

Asman Shabd

अस्मन् शब्द (अस्मा, हमारा, मेरा ): अस्मन् शब्द के नकारांत पुल्लिङ्ग शब्द के शब्द रूप, अस्मन् (Asman) शब्द के अंत में “न्” का प्रयोग हुआ इसलिए यह नकारांत हैं। अतः Asman Shabd के Shabd Roop की तरह अस्मन् जैसे सभी नकारांत पुल्लिङ्ग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। अस्मन् शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Asman Shabd Roop) नीचे दिये गये हैं।

अस्मन् के शब्द रूप – Shabd roop of Asman

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अस्मा अस्मानौ अस्मानः
द्वितीया अस्मानम् अस्मानौ अस्मनः
तृतीया अस्मना अस्मभ्याम् अस्माभिः
चतुर्थी अस्मने अस्मभ्याम् अस्मभ्यः
पंचमी अस्मनः अस्मभ्याम् अस्मभ्यः
षष्ठी अस्मनः अस्मनोः अस्मनाम्
सप्तमी अस्मनि अस्मनोः अस्मसु
सम्बोधन हे अस्मन् ! हे अस्मानौ ! हे अस्मानः !

अस्मन् शब्द का अर्थ/मतलब

अस्मन् शब्द का अर्थ अस्मा, हमारा, मेरा होता है। अस्मन् शब्द नकारांत शब्द है इसका मतलब भी ‘अस्मा, हमारा, मेरा ‘ होता है।

अस्मन् जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप अस्मन् शब्द के नकारांत पुल्लिङ्ग शब्द के शब्द रूप हैं अस्मन् जैसे शब्द रूप (Asman shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।