अणु शब्द के रूप – Anu ke roop, Shabd Roop – Sanskrit

Anu Shabd

अणु शब्द (Particle): उकारान्त पुंल्लिंग संज्ञा, सभी उकारान्त पुल्लिंग संज्ञापदों के रूप इसी प्रकार बनाते है।

अणु के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अणुः अणू अणवः
द्वितीया अणुम् अणू अणून्
तृतीया अणुना अणुभ्याम् अणुभिः
चतुर्थी अणवे अणुभ्याम् अणुभ्यः
पंचमी अणोः अणुभ्याम् अणुभ्यः
षष्ठी अणोः अण्वोः अणूनाम्
सप्तमी अणौ अण्वोः अणुषु
सम्बोधन हे अणो ! हे अणू ! हे अणवः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Anu

Anu ke roop - Shabd Roop - Sanskrit